Sloka & Translation

[Bharata requests Sri Rama to take over the kingdom. Celebration of Sri Rama's coronation on a grand scale. Sri Rama offers gifts to guests and bids farewell.]

शिरस्यञ्जलिमाधायकैकेय्यानन्दवर्धनः ।

बभाषेभरतोज्येष्ठंरामंसत्यपराक्रमम् ।।6.131.1।।


कैकेय्यानन्दवर्धनः enhancer of Kaikeyi's joy, भरतः Bharata, शिरसि head, अञ्जलिम् folded hands, आधाय submitted, सत्यपराक्रमम् unfailing valour, ज्येष्ठम् to elder, रामम् Rama, बभाषे spoke

Bharata, the enhancer of Kaikeyi's joy, of unfailing valour, with folded palms on head submitted to his elder brother.
पूजितामामिकामातादत्तंराज्यमिदंमम ।

तद्ददामिपुनस्तुभ्यंयथात्वमददामम ।।6.131.2।।


मामिका mine, माता mother, पूजिता worshipped, इदंराज्यम् this kingdom, मम myself, दत्तम् bestowed, तत् that, त्वम् to you, मम me, यथा as it is, आददाः returning, पुनः again, तुभ्यम् and now, ददामि giving

"This kingdom was bestowed on me and my mother. I return it back to you now again."
धुरमेकाकिनान्यस्तांवृषभेणबलीयसा ।

किशोरवद्गुरुंभारं न वोढुमहमुत्सहे ।।6.131.3।।


बलीयसा strong, एकाकिना alone, वृषभेण young ox, न्यस्ताम् transferred to, धुरम् burden, किशोरवत् like young, गुरुम् heavy, भारम् burden, अहम् I, वोढुम् bull, न उत्सहे not able to bear

"I am not able to bear the heavy burden transferred to me any more like a young ox can't bear like a bull.
वारिवेगेनमहताभिन्नस्सेतुरिवक्षरन् ।

दुर्बन्धनमिदंमन्येराज्यच्छ्रिदमसम्वृतम् ।।6.131.4।।


महता great, वारिवेगेन strong rush of water, भिन्नः breached, क्षरन् have no effect, सेतुरिव like dam, इदम् this, राज्यच्छ्रिदम् kingdom containing vulnerable points, असम्वृतम् not protected well, दुर्बन्धम् difficult, मन्ये I think

"If the kingdom containing vulnerable points is not protected on all sides, it can't stand, just as a strong rush of water can be prevented from breach only by constructing a dam.
गतिंखरइवाश्वस्यहंसस्येव च वायसः ।

नान्वेतुमुत्सहेराम तवमार्गमरिन्दम ।।6.131.5।।


खरइवा like donkey, गतिं not go, श्वस्य horse, हंसस्येव च and like swan च वायसः crow not run, अरिन्दम tormentor of enemies, तव your, मार्गम् way, अन्वेतुम्, राम Rama, न उत्सहे not able to नान्वेतु like you

"O Rama! Donkey can't run like horse crow can't run like swan. I am not able to bear the burden of kingdom like you, O tormentor of enemies."
यथाचारोपितोवृक्षोजातश्चार्न्न्तिवेशने ।

महांश्चसुदुरारोहोमहास्कन्दःप्रशाखवान् ।।6.131.6।।

शीर्येतपुष्पितोभूत्वा न फलानिप्रदर्शयन् ।

तस्यनानुभवेदर्थंयस्यहेतोस्सरोपितः ।।6.131.7।।

एषोपमामहाबाहोत्वमर्थंवेत्तुमर्हसि ।

यद्यस्मान्मनुजेन्द्रत्वंभर्ताभृत्यान्नशाधिहि ।।6.131.8।।


अन्नर्निवेशने your own house, आरोपितः to climb, वृक्षः tree, महान् huge, दुरारोहः difficult to climb, महास्कन्दः large trunk, प्रशाखवान् many branches, जातःअसि born, पुष्पितःभूत्वा after flowering, फलानि fruits, न प्रदर्शयन् not yield, यथा so also, शीर्येत withered, सः he, यस्यहेतोः the cause, रोपितः planted, तस्य his, अर्थम् meaning, नानुभवेत् will not enjoy, एषा in that way, उपमा example, महाबाहो mighty armed, मनुजेन्द्र ruler of the people, त्वम् you, भर्ता rule, भृत्यान् dependants, नः not, न शाधियदिहि not take care, त्वम् you, अर्थम् understand, वेत्तुम् solicit, अर्हसि ought

"If for example you have planted a tree in your own house, it becomes huge and difficult to climb in spite of a large trunk, many branches and after flowering does not yield fruits and is withered, the person who planted will not enjoy the fruit. In that way O mighty armed Rama, you are the ruler of the people, if you would not take care of us, your dependants, I solicit you ought to understand what I mean.
जगदद्याभिषिक्तंत्वामनुपश्यतुराघव ।

प्रतपन्तमिवादित्यंमध्याह्नेदीप्ततेजसम् ।।6.131.9।।


राघव Raghava, जगत् world, अद्य today, अभिषिक्तम् consecration, त्वाम् you, मध्याह्ने in the afternoon, प्रतपन्तम् dazzling, दीप्ततेजसम् in brilliance, आदित्यमिव like the sun, अनुपश्यतु see you

"Raghava, let you be consecrated in the afternoon and the world will see you dazzling in brilliance like the sun today."
तूर्यसङ्घान्तिर्घोषैःकाञ्चीनूपुरनिःस्वनैः ।

मधुरैर्गीतशब्दैश्चप्रतिबुध्यस्वशेष्व च ।।6.131.10।।


तूर्यसङ्घान्तिर्घोषैः sounds of musical instruments, काञ्चीनूपुरनिःस्वनैः tinkling of ornaments strung with tiny bells, मधुरैः sweet, गीतशब्दैश्च sounds of singing, प्रतिबुध्यस्व worn around waist and anklets, शेष्व च and sweet

May you wake up to the sounds of musical instruments and the tinkling of ornaments worn around the waist and anklets and sweet sounds of singing.
यावदावर्ततेचक्रंयावती च वसुन्धरा ।

तावत्त्वमिहलोकस्यस्वामित्वमनुवर्तय ।।6.131.11।।


चक्रम् stellar sphere, यावत् as long as, आवर्तते goes round, वसुन्धरा earth, यावत् that long, तावत् till then, इह here, लोकस्य in the world, स्वामित्वम् rulership, अनुवर्तय revolves

As long as the stellar sphere goes round, and as long as the earth revolves around that long you enjoy the rulership of the world."
भरतस्यवच्श्रुत्वारामःपरपुरञ्जयः ।

तथेतिप्रतिजग्राहनिषसादासनेशुभे ।।6.131.12।।


परपुरञ्जयः conqueror of enemies, रामः Rama, भरतस्य Bharata's, वचः words, श्रुत्वा hearing, तथेति be it so, प्रतिजग्राह replied, शुभे auspicious, आसने seat, निषषाद seated

Hearing Bharata's words, the conqueror of enemies, Rama said 'Be it so'. Then Bharata took the auspicious seat.
ततश्शत्रुघ्नवचनान्निपुणाःश्मश्रुवर्धनाः ।

सुखहस्ताःसुशीघ्राश्चराघवंपर्यवारयन् ।।6.131.13।।


ततः then, शत्रुघ्नवचनात् Shatrughna's words, निपुणाः expert, सुखहस्ताः skilled at hand, सुशीघ्राश्च hastily, श्मश्रुवर्धनाः soft skilled, राघवम् Raghava, पर्यवारयन् surrounded

Then at the command of Shatrughna's words, experts with hand work (barbers) who had soft skills quickly surrounded Raghava.
पूर्वंतुभरतेस्नातेलक्ष्मणे च महाबले ।

सुग्रीवेवानरेन्द्रे च राक्षसेन्द्रेविभीषणे ।।6.131.14।।

विशोधितजटस्स्नातश्चित्रमाल्यानुलेपनः ।

महार्हवसनोपेतस्तस्थौतत्रश्रियाज्वलन् ।।6.131.15।।


पूर्वम् first, भरते Bharata, स्नाते had bath, महाबले mighty, लक्ष्मणे च Lakshmana also, वानरेन्द्रे Vanara king, सुग्रीवे Sugriva, राक्षसेन्द्रे Rakshasa king, विभीषणे Vibheeshana, विशोधितजटः removed the matted hair, स्नातः had bath, चित्रमाल्यानुलेपनः adorned with colourful garlands and daubed with sandal paste, महार्हवसनोपेतः clothed in exquisite robes, तत्र then, श्रिया shining, ज्वलन् glowing, तस्थौ stood

Bharata had his bath first, and mighty Lakshmana, Sugriva the monkey king, and Vibheeshana the Rakshasa king followed him. Sri Rama removed the matted hair, had bath, adorned with colourful garlands, and daubed with sandal paste and clothed in exquisite robes stood glowing and shining.
प्रतिकर्म च रामस्यकारयामासवीर्यवान ।

लक्ष्मणस्य च लक्ष्मीवानिक्ष्वाकुकुलवर्धनः ।।6.131.16।।


वीर्यवान् valiant, लक्ष्मीवान् prosperous, इक्ष्वाकुकुलवर्धनः enhancer of the glory of Ikshvaku race, रामस्य Rama's, लक्ष्मणस्य च and Lakshmana's, प्रतिकर्म decorated, कारयामास did

Then valiant and prosperous, Shatrughna, who is an enhancer of the glory of Ikshvaku race decorated Sri Rama and Lakshmana (duly with ornaments).
प्रतिकर्मचसीतायास्सर्वादशरथस्त्रियः ।

आत्मनैवतदाचक्रुर्मनस्विन्योमनोहरम् ।।6.131.17।।


तदा then, सर्वाः all, मनस्विन्यः nobleminded, दशरथस्त्रियः Dasharatha's wives, सीतायाः for Sita, मनोहरम् beautiful, प्रतिकर्म decoration, आत्मनैव themselves, चक्रुः did

Then all the nobleminded Dasharatha's wives themselves decorated Sita beautifully.
ततोवानरपत्नीनांसर्वासामेवशोभनम् ।

चकारयत्नात्कौसल्याप्रहृष्टापुत्रवत्सला ।।6.131.18।।


ततः then, प्रहृष्टाः very delighted, पुत्रवत्सला lover of her sons, कौसल्या Kausalya, सर्वासाम् all, वानरपत्नीनाम् for the wives of Vanaras, यत्नात् took effort, शोभनम् in splendid manner to decorate, चकार started

The very delighted Kausalya, lover of her sons started making effort to decorate the wives of all Vanaras in a splendid manner.
तत: श्शत्रुघ्नवचनात्सुमन्त्रोनामसारथिः ।

योजयित्वाभिचक्रामरथंसर्वाङ्गशोभनम् ।।6.131.19।।


ततः then, सुमन्त्रोनाम named Sumantra, सारथिःcharioteer, शत्रुघ्नवचनात् by the command of Shatrughna, सर्वाङ्गशोभनम् all parts of the body, रथम् chariot, योजयित्वा yoked, अभिचक्राम came there

Then Sumantra the charioteer, commanded by Shatrughna came there with all parts of the chariot decorated and yoked.
अर्कमण्डलसङ्काशंदिव्यंदृष्टवारथंस्थितम् ।

आरुरोहमहाबाहूरामःपरपुरंञ्जयः ।।6.131.20।।


अर्कमण्डलसङ्काशम् like the radiance of the planet sun, स्थितम् stood, दिव्यम् wonderful, रथम् chariot, दृष्टवा seeing, महाबाहुः mighty armed, परपुरंञ्जयः the conqueror of hostile enemies, रामः Rama, आरुरोह ascended

Seeing the wonderful chariot like the radiance of the planet sun, mighty armed Rama the conqueror of hostile enemies ascended.
सुग्रीवोहनुमांश्चैवमहेन्द्रसदृशद्युती ।

स्नातौदिव्यनिभैर्वस्त्रैर्जग्मतुश्शुभकुण्डलौ ।।6.131.21।।


महेन्द्रसदृशद्युती vied with Mahendra in splendour, सुग्रीवः Sugriva, हनुमांश्चैव even Hanuman, स्नातौ having bathed, शुभकुण्डलौ wearing sparkling earrings, दिव्यनिभैः heavenly, वस्त्रः clothes, जग्मतुः started

Sugriva and Hanuman having bathed wore sparkling earrings, clothed in heavenly robes vied with Mahendra in splendour, started.
सर्वाभरणजुष्टाश्चयुयुस्तश्शुभकुण्डलाः ।

सुग्रीवपत्नयःसीता च द्रष्टुंनगरमुत्सुकाः ।।6.131.22।।


ताः they, सुग्रीवपत्नयाः Sugriva's wife, सीता च and Sita, सर्वाभरणजुष्टाः wearing all kinds of ornaments, शुभकुण्डलाः auspicious earrings, नगरम् city, द्रष्टुम् to see, उत्सुकाः enthused, ययुः departed

Sugriva's wife and Sita decked with all kinds of ornaments and earrings, enthused to see the city, started.
अयोध्यायांतुसचिवाराज्ञोदशरथस्य च ।

पुरोहितंपुरस्कृत्यमन्त्रयामासुरर्थवत् ।।6.131.23।।


अयोध्यायातु at Ayodhya also राज्ञः king, दशरथस्य Dasharatha's, सचिवाः ministers, पुरोहितम् priests, पुरस्कृत्य started, अर्थवत् to Vasishta, मन्त्रयामासुः thought of the required arrangements

At Ayodhya also, king Dasharatha's ministers, priests started to Vasishta and thought of the required arrangements.
अशोकोविजयश्चैवसिद्धार्थश्चसमाहिताः ।

मन्त्रयन्रामवृध्यर्थंबुध्यर्थंनगरस्य च ।।6.131.24।।


अशोकः Ashoka, विजयश्चैव Vijaya, सिद्धार्थश्च Siddhartha, समाहिताः collected, रामवृद्ध्यर्थम् for the growth of Rama, नगरस्य and city, बुदद्यर्थम् consulting, मन्त्रयन् thought of

Ashoka, Vijaya, Siddhartha, collected together and started consulting with each other for the growth of Rama and the City.
सर्वमेवाभिषेकार्थंजयार्हस्यमहात्मनः ।

कर्तुमर्हथरामस्ययद्यन्मङ्गलपूर्वकम् ।।6.131.25।।


जयार्हस्य for the success, महात्मनः of great soul, रामस्य Rama's, अभिषेकार्थम् for the consecration, यद्यत् Whatever, सर्वम् all, मङ्गलपूर्वकम् auspicious, कर्तुम् to do, अर्हथ who deserves

For the success of the great soul Rama's consecration, whatever was auspicious, all that ought to be done as he deserves.
इतितेमन्त्रिणस्सर्वेसन्दिश्य च पुरोहितम् ।

नगरान्निर्ययुस्तूर्णंरामदर्शनबुद्धयः ।।6.131.26।।


ते they, सर्वे all, मत्रनिणःministers, पुरोहितम् priests, इति thus, सन्दिश्य communicating, रामदर्शनबुद्धयः for having a glance of Rama, तूर्णम् speedily, नगरात् from the city, निर्ययुः set forth

All those ministers, priests thus communicating with each other, speedily set forth to have a glance at Sri Rama.
हरियुक्तंसहस्राक्षोरथमिन्द्रइवानघः ।

प्रययौरथमास्थायरामोनगरमुत्तमम् ।।6.131.27।।


सहस्राक्षः thousand eyed, इन्द्रः Indra, हरियुक्तम् green horses, रथमिव chariot like, अनघः sinless, रामः Rama, उत्तमम् excellent, रथम् chariot, आस्थाय seated, नगरम् to the city, प्रययौ departed

Like the thousand eyed Indra seated in the excellent chariot yoked to green horses, the sinless Rama departed to the city.
जग्राहभरतोरमशीन्शत्रुघ्नश्चत्रमाददे ।

लक्ष्मणोव्यजनंतस्यमूर्ध्निसम्पर्यवीजयत् ।।6.131.28।।

श्वेतं च वालव्यजनंजगृहेपरितस्स्थितः ।

अपरंचन्द्रसङ्काशंराक्षसेन्द्रोविभीषणः ।।6.131.29।।


भरतः Bharata, रमशीन् reins, जग्राह took hold, शत्रुघ्नः Shatrughna, छत्रम् parasol, तस्य his, मूर्ध्नि in front, आददे took, लक्ष्मणः Lakshmana, व्यजनम् fan, सम्पर्यवीजयत् for fanning, परितः held, स्थितः stood, राक्षसेन्द्रः Rakshasa king, विभीषणः Vibheeshana, चन्द्रसङ्काशम् like the moon, श्वेतम् white, अपरम् whisk, वालव्यजनम् for driving the air, जगृहे took hold

Bharata held the reins, Shatrughna took hold of the parasol, Lakshmana standing in front held the fan, and the Rakshasa king Vibheeshana held a white whisk which was like a moon for driving the air.
ऋषिसङ्घैस्तदाकाशेदेवैश्चसमरुद्गणैः ।

स्तूयमास्यरामस्यशुश्रुवमधुरध्वनिः ।।6.131.30।।


तदा then, रामस्य Rama's, ऋषिसङ्घैः host of sages, समरुद्गणैः Rudras, देवैश्च gods, आकाशे in the sky, स्तूयमानस्य started praising, मधुरध्वनिः sweet sounding, शुश्रुवे heard.

Then the host of sages, Rudras and gods from the heaven started praising Rama with sweet sounding chanting.
ततःशत्रुञ्जयंनामकुञ्जरंपर्वतोपमम् ।

आरुरोहमहातेजास्सुग्रीवःप्लवगर्षभः ।।6.131.31।।


ततः then, प्लवगर्षभः bull among monkeys, महातेजाः resplendent, सुग्रीवः Sugriva, शत्रुञ्जयंनाम Satrumjaya by name, पर्वतोपमम् like a mountain, कुञ्जरम् elephant, आरुरोह ascended

Then resplendent Sugriva, the bull among Vanaras, ascended the mountain like elephant by the name Satrumjaya.
नवनागसहस्राणिययुरास्थायवानराः ।

मानुषंविग्रहंकृत्वासर्वाभरणभूषिताः ।।6.131.32।।


वानराः Vanara, मानुषम् human, विग्रहम् semblance, कृत्वा assuming, सर्वाभरणभूषिताः adorned with ornaments, नवनागसहस्राणि nine thousand elephants, आस्थाय ascended, ययुः departed

Assuming human semblance, the Vanaras adorned with ornaments ascended nine thousand elephants and departed.
शङ्खशब्दप्रणादैश्चदुन्दुभीनां च निस्स्वनैः ।

प्रययौपुरुषव्याघ्रस्तांपुरींहर्म्यमालिनीम् ।।6.131.33।।


पुरुषव्याघ्रः tiger among men, शङ्खशब्दप्रणादैश्च sound of blasts of conches and shouts, दुन्दुभीनाम् roll of drums, निःस्वनैः च making noise, हर्म्यमालिनीम् rows of mansions, तांपुरीम् that city, प्रययौ went

Sri Rama the tiger among men went accompanied by sounds of blasts of conches and shouts and roll of drums along the rows of mansions in the city.
ददृशुस्तेसमायान्तंराघवंसपुरस्सरम् ।

विराजमानंवपुषारथेनातिरथंतदा ।।6.131.34।।


तदा then, ते they, सपुरःसरम् having gone to Ayodhya, वपुषा god, विराजमानम् shining brightly, रथेन by chariot, समायान्तम् coming with all in accordance with tradition, अतिरथम् great car warrior, राघवम् Raghava, ददृशुः saw

Then they saw all those who had gone to Ayodhya coming in advance in accordance with tradition, to receive Rama, the great car warrior, who was shining brightly advancing by the chariot.
तेवर्थयित्वाकाकुत्स्थंरामेणप्रतिनन्दिताः ।

अनुजग्मुर्महात्मानंभ्रातृभिःपरिवारितम् ।।6.131.35।।


ते they, काकुत्स्थम् Kakuthsa, वर्धयित्वाblessing, रामेण Rama, प्रतिनन्दिताः in turn very happily responded, भ्रातृभिः brothers also, परिवारितम् surrounded, महात्मानम् great, अनुजग्मुःfollowed

They were blessing Sri Rama in turn and Rama responded to them very happily. Surrounded by brothers and all followed Rama the great soul.
अमात्यैर्ब्राह्मणैश्चैवतथाप्रकृतिभिर्ववृतः ।

श्रियाविरुरुचेरामोनक्षत्ररिवचन्द्रमाः ।।6.131.36।।


अमात्यैः ministers, ब्राह्मणैश्चैव brahmins, तथा so also, प्रकृतिभिः common people, वृतः surrounded, रामः Rama, नक्षत्रैः star, चन्द्रमाःइव like moon, श्रिया glorious, विरुरुचे shone brightly.

Surrounded by ministers, brahmins and common people, glorious Rama shone brightly like the moon surrounded by stars.
स पुरोगामिभिस्तूर्यैस्तालस्वस्तिकपाणिभिः ।

प्रव्याहरद्भिर्मुदितैर्मङ्गलानिवृतोययौ ।।6.131.37।।


सः he, पुरोगामिभिः went forward, तूर्यैः bands, तालस्वस्तिकपाणिभिः with trumpets, wooden cymbals and swastikas, मङ्गलानि auspicious, प्रव्याहरद्भिः singing festive songs, मुदितैः very happily, वृतः covered, ययौ went

He went forward surrounded by bands, trumpets, wooden cymbals and swastikas and very happily singing auspicious festive songs.
अक्षतंजातरूपं च गावःकन्यास्सहद्विजाः ।

नरामोदकहस्ताश्चरामस्यपुरतोययुः ।।6.131.38।।


अक्षतम् yellow rice जातरूपं च appearing like gold, गावः cows, कन्याः virgin women, सहद्विजाः with brahmins, मोदकहस्ताः with Modakas in hand, नराः men, रामस्य Rama's, पुरतः before, ययुः went

Taking yellow rice (rice smeared with turmeric) appearing like gold, cows, virgin women, brahmins with Modakas in hand went before Rama.
सख्यं च रामस्सुग्रीवेप्रभावंचानिलात्मजे ।

वानराणां च तत्कर्मह्याचचक्षेऽऽथमन्त्रिणाम् ।।6.131.39।।


अथ and then, रामः Rama, सुग्रीवे Sugriva, सख्यं च friendship, अनिलात्मजे of the son of wind god, प्रभावं च distinct performance, वानराणाम् Vanaras, तत् that, कर्म च actions, मन्त्रिणाम् to ministers, आचचक्षे narrated

Rama narrated about his friendship with Sugriva and the distinct performance of Hanuman and Vanaras to the ministers.
श्रुत्वा च विस्मयंजग्मुरयोध्यापुरवासिनः ।

वानराणां च ततकर्मराक्षसानां च तद्बलम् ।।6.131.40।।


अयोध्यापुरवासिनः citizens of Ayodhya, वानराणाम् Vanaras, तत् that, कर्म action, राक्षसानाम् of Rakshasas, तत् their, बलं च strength, श्रुत्वा hearing, विस्मयम् astonished, जग्मुः became

Hearing about the action of Vanaras and the strength of Rakshasas, the citizens of Ayodhya were astonished.
विभीषणस्यसम्योगमाचचक्षेऽथमन्त्रिणाम् ।

द्युतिमानेतदाख्यायरामोवानरसम्युतः ।।6.131.41।।

हृष्टपुष्टजनाकीर्णमयोध्यांप्रविवेशसः ।


अथ and then, मन्त्रिणाम् ministers, विभीषणस्य Vibheeshana, संयोगम् friendship, आचचक्षे narrated, द्युतिमान् splendorous, सः he, रामःRama, एतत् all that, आख्याय told, वानरसंयुतः accompanied by Vanaras, हृष्टपुष्टजनाकीर्णाम् very happy filled with people, अयोध्याम् Ayodhya, प्रविवेश entered

Sri Rama narrated about Vibheeshana's friendship to the ministers. Splendorous Rama then entered Ayodhya filled with very happy people accompanied by Vanaras.
ततोह्यभ्युच्छ्रयन्पौराःपताकाश्चगृहेगृहे ।।6.131.42।।

ऐक्ष्वाकुध्युषितंरम्यमाससादपितुर्गृहम् ।


ततः thereupon, पौराः citizens, गृहेगृहे every house, पताकाः flag, अभ्युच्छ्रयन् lifted up and held, ऐक्ष्वाकाध्युषितम् abode of Ikshvaku dynasty, पितुः father, रम्यम् beautiful, गृहम् home, आससाद reached.

The citizens of Ayodhya held the flags up in every house. Thereupon Rama reached the beautiful home of his father, the abode of the Ikshvaku dynasty.
अथाब्रवीद्राजपुत्रोभरतंधर्मिणांवरम् ।।6.131.43।।

अर्धोपहितयावाचामधुरंरघुनन्दनः ।

पितुर्भवनमासाद्यप्रविश्य च महात्मनः ।।6.131.44।।

कौसल्यां च सुमित्रां च कैकेयीमभिवाद्य च ।


अथ and then, राजपुत्रः prince, रघुनन्दनः the joy of Raghus, महात्मनः great soul, पितुः father, भवनम् mansion, आसाद्य reached, कौसल्यां च and Kausalya's, सुमित्रां च and Sumitra's, कैकेयीं च and Kaikeyi's, अभिवाद्य च greeted them, धर्मिणाम् virtuous, परम् supreme, भरतम् Bharata, अर्थोपहितया meaningful, वाचा words, मधुरम् sweet tone, अब्रवीत् spoke

And thereafter prince Rama, the joy of Raghus, the great soul reached father's mansion and then to Kausalya's and to Sumitra, to Kaikeyi and greeted them. He then spoke meaningful words to virtuous Bharata in a sweet tone.
यच्छमद्भवनंश्रेष्ठंसाशोकवनिकंमहत् ।।6.131.45।।

मुक्तावैदूर्यसङ्कीर्णंसुग्रीवायनिवेदय ।


श्रेष्टं splendid, साशोकवनिकम् palace with Ashoka grove, मुक्तावैदूर्यसङ्कीर्णम् encrusted with pearls cat's eye gems, महत् excellent, तत् that, मद्भवनम् that mansion, सुग्रीवाय to Sugriva, निवेदय be place at his disposal

Let the splendid, excellent mansion attached to Ashoka grove, encrusted with cat's eye gems and pearls be placed at the disposal of Sugriva.
तस्यतद्वचनंश्रुत्वाभरतस्सत्यविक्रमः ।।6.131.46।।

हस्तेगृहीत्वासुग्रीवंप्रविवेशतमालयम् ।


ततः then, सत्यविक्रमःupright, भरतःBharata, तस्य his, तत् वचनम् that words, श्रुत्वा hearing, सुग्रीवम् to Sugriva, हस्ते hand, गृहीत्वा taking, तम् to him आलयम् that temple like abode, प्रविवेश entered

Then that upright Bharata hearing the words of Rama taking the hand of Sugriva led him to that temple like abode.
तत: स्स्सैलप्रदीपांश्चपर्यङ्कास्तरणानि च ।।6.131.47।।

गृहीत्वाविविशुःक्षिप्रंशत्रुघ्नेप्रचोदिताः ।


ततः then, शत्रुघ्नेन by Shatrughna, प्रचोदिताः commanded, तैलप्रदीप्तांश्च glowing oil lamps, पर्यङ्कास्तरणानि च coverlets for the couches, गृहीत्वा taking, क्षिप्रम् quickly, विविशुःentered

Then as commanded by Shatrughna, people taking glowing oil lamps and coverlets for the couches quickly entered the palace.
उवाच च महातेजास्सुग्रीवंराघवानुजः ।।6.131.48।।

अभिषेकायरामस्यदूतानाज्ञापयप्रभो ।


महातेजाः highly brilliant, राघवानुजःRaghava's brother, सुग्रीवम् Sugriva, उवाच च spoke, प्रभोking, रामस्य Rama's, अभिषेकाय for the consecration, दूतान्envoys, आज्ञापयmay be ordered

Highly brilliant Sugriva said to Bharata, "Let envoys be sent for the consecration of Rama."
सौवर्णान्वानरेन्द्राणांचतुर्णांचतुरोघटान् ।।6.131.49।।

ददौक्षिप्रंससुग्रीवस्सर्वरत्नविभूषितान् ।


स: he, सुग्रीवः Sugriva, क्षिप्रम् instantly, चतुर्णाम् four, वानरेन्द्राणाम् Vanara leaders, सौवर्णान् golden, सर्वरत्नविभूषितान् well decorated, चतुरः four, घटान् pots, ददौ gave

Sugriva instantly gave four golden pots decorated well to the four Vanara leaders.
यथाप्रत्यूषसमयेचतुर्णांसागराम्बसाम् ।।6.131.50।।

पूर्णघटैःप्रतीक्षध्वंतथाकुरुतवानराः ।


वानराः Vanaras, चतुर्याम् four of them, सागराम्बसाम् waters from the ocean, पूर्णैःfilled, घटैःpots, प्रत्यूषसमये early morning time, यथा so, प्रतीक्षध्वम् wait for me, तथाकुरुतyou do

Sugriva gave four pots to the four of the Vanaras to get them filled with the water of the four oceans and get them by early morning and said to await for him.
एवमुक्तामहात्मानोवानरावारणोपमाः ।।6.131.51।।

उत्पेतुर्गगनंशीघ्रंगरुडाइवशीघ्रगाः ।


एवम् in that way, उक्ताःspoken, वारणोपमाः like mountain in form, गरुडाःइव like Garuda, शीघ्रगाःsped, महात्मानःgreat souls, वानराः Vanaras, शीघ्रम् quickly, गगनम् into the sky, उत्पेतुःrose up

Having spoken like that by Sugriva, the Vanaras of mountainlike forms fled like Garuda into the sky quickly.
जाम्बवांश्चहनूमांश्चवेगदर्शी च वानरः ।।6.131.52।।

ऋषभश्चैवकलशान्जलपूर्णानथानयन् ।

नदीशतानांपञ्चानांजलंकुम्भैरुपाहरन् ।।6.131.53।।

पूर्वात्समुद्रात्कलशंजलपूर्णमथानयत् ।

सुषेणस्सत्त्वसम्पन्नस्सर्वरत्नविभूषितम् ।।6.131.54।।


जाम्बवांश्च Jambavantha, हनूमांश्च Hanuman, वेगदर्शी Vegadarsa, वानरः Vanara, ऋषभश्चैव Rshaba, कलशा pots, न्जलपूर्णा filled with sea water, नथानयन् different rivers, नदीशतानां a hundred rivers, पञ्चानां five, जलंwater, कुम्भैरुपाहरन् brought in pots, अथ and then, सत्त्वसम्पन्नः richly endowed with courage, सुषेणः Sushena, पूर्वात् eastern समुद्रात् ocean, सर्वरत्नविभूषितम् decorated with all kinds of gems, जलपूर्णम् pot filled with water, कलशम् pot, आनयत् brought

Jambavan, Hanuman, Vegadarsa and Rshaba brought pots of water from the seas. Another five hundred monkeys brought five hundred pots from five hundred rivers of the country. Jambavan richly endowed with courage brought in a pot encrusted with all kinds of gems. Sushena brought water from the eastern sea.
ऋषभोदक्षिणात्तूर्णंसमुद्राज्जलमानयत् ।

रक्तचन्दनशाखाभिस्सम्वृतंकाञ्चनंघटम् ।।6.131.55।।


ऋषभः Rshaba, दक्षिणात् समुद्रात् from southern sea, रक्तचन्दनशाखाभिः covered with red sandal paste, संवृतम् covered, काञ्चनम् golden, घटम् pot, जलम् water, तूर्णम् quickly, आनयत् brought

Rshaba quickly brought water from the southern sea in a golden pot covered with sandal paste.
गवयःपश्चिमात्तोयमाजहारमहार्णवात् ।

रत्नकुम्भेनमहताशीतंमारुतविक्रमः ।।6.131.56।।


मारुतविक्रमःexpert like wind god, गवयः Gavaya, महता great, रत्नकुम्भेन pot encrusted with gems, पश्चिमात् west sea, महार्णवात् great abode of varuna, शीतम् cold, तोयम् water, आजहार brought

Gavaya, an expert like WindGod brought cold water from the abode of Varuna in the west, in a pot encrusted with gems.
उत्तराच्चजलंशीघ्रंगरुडानिलविक्रमः ।

आजहार स धर्मात्मानलःसर्वगुणान्वितः ।।6.131.57।।


गरुडानिलविक्रमःwho vied with Garuda in speed, धर्मात्मा righteous, सर्वगुणान्वितः endowed with all virtues, सः he, नलः Nala, उत्तरात् north, शीघ्रम् quickly, जलम् water, आजहार brought

Nala who vied with Garuda in speed, a righteous one, endowed with all virtues quickly brought water from the north.
ततस्तैर्वानरश्रेष्ठैरानीतंप्रेक्ष्यतज्जलम् ।

अभिषेकायरामस्यशत्रुघ्नस्सचिवैस्सह ।।6.131.58।।

पुरोहितायश्रेष्ठायसुहृद्भ्यश्चन्यवेदयत् ।


ततः then, सचिवैःसह along with ministers, शत्रुघ्नः Shatrughna, रामस्य Rama's, अभिषेकाय for the consecration, तैः they, वानरश्रेष्ठैः foremost of Vanaras, आनीतम् brought by, तत् that, जलम् water, श्रेष्ठाय supreme, पुरोहिताय priest, सुहृद्भ्यः च friends, न्यवेदयत् placed

Then seeing the water brought by the monkeys for Rama's consecration Shatrugna along with ministers placed them at the disposal of the supreme priest along with friends.
ततस्सप्रयतोवृद्धोवसिष्ठोब्राह्मणैःसह ।।6.131.59।।

रामंरत्नमयेपीठेससीतंसन्नयवेशयत् ।


ततः then, ब्राह्मणैःसह with brahmins, वृद्धःaged, वसिष्ठः Vasishta, प्रयतः active, ससीतम् Sita, रामम्Rama, रत्नमये full of precious stones, पीठे plank, सन्नयवेशयत् to take seat.

Then accompanied by brahmins, sage Vasishta, active though aged, asked Sita and Sri Rama to occupy the plank made with full of precious stones.
वसिष्ठोवामदेवश्चजाबालिरथकाश्यपः ।।6.131.60।।

कात्यायनोसुयज्ञश्चगौतमोविजयस्तथा ।

अभ्यषिञ्चन्नरव्याघ्रंप्रसन्नेनसुगन्धिना ।।6.131.61।।

सलिलेनसहस्राक्षंवसवोवासवंयथा ।


वसिष्ठः Vasishta, वामदेवश्चजाबालिः VamaDeva, Jabali अथ and, काश्यपः Kasyapa, कात्यायनः Katyayana, सुयज्ञः Suyajna, गौतमः Gautam, तथा so also, विजयः Vijaya, प्रसन्नेन pure, सुगन्धिभा fragrant, सलिलेन waters, वसवः Indra, सहस्राक्षम् thousand eyed, वासवंयथा like Vasus, नरव्याघ्रम् tiger among men, अभ्यषिञ्चन् consecrated

Eight sages, Vasishta, Vama Deva, Jabali, Kasyapa, Katyayana, Suyajna, Gautama and Vijaya consecrated Sri Rama, the tiger among men, with pure fragrant waters as the Vasus consecrated the thousand eyed Indra.
ऋग्भिर्भ्राह्मणैःपूर्वंकन्याभिर्मन्त्रिभिस्तथा ।।6.131.62।।

योथौश्चैवाभ्यषिञ्चंस्तेसम्प्रहृष्टास्सनैगमैः ।

सर्वौषधीनसैश्चापिदैवतैर्नभसिस्थितैः ।।6.131.63।।

चतुर्भिर्लोकपालैश्चसर्वैर्देवैश्चसङ्गतैः ।


सम्प्रहृष्टाः very delighted, ते they, पूर्वम् first, ऋत्विग्भि: priests, ब्राह्मणैः brahmins, कन्याभिः virgin women, तथा so also, मन्त्रिभिः ministers, सनैगमैः merchants,, योथौश्च warriors, नभसि in the sky, स्थितैः stood, देवैः gods, चतुर्भिः four, लोकपालैश्च rulers of quarters, सङ्गतैः assembled, सर्वैः all, देवैश्च gods, सर्वौषथरसाश्चैपि all kinds of medicinal herbs, अभ्यषिञ्चन् consecration

First by priests, followed by brahmins, virgin women, so also ministers, merchants, warriors consecrated. Those who stood in the sky, the gods, the rulers of the four quarters, and all gods consecrated by sprinkling water containing medicinal herbs. All were very delighted.
ब्रह्मणानिर्मितंपूर्वंकिरीटंरत्नशोभितम् ।।6.131.64।।

अभिषिक्तःपुरायेवमनुस्तंदीप्ततेजसम् ।

तस्यान्ववायेराजानःक्रमाद्येनाभिषेचिताः ।।6.131.65।।

सभायांहेमक्लुप्तायांशोभितायांमहाधनैः ।

रत्नैर्नानाविधैश्चवचित्रितायांसुशोभनैः ।।6.131.66।।

नानारत्नमयेपीठेकल्पयित्वायथाविधि ।

किरीटेनततःपश्चाद्वसिष्ठेनमहात्मना ।।6.131.67।।

ऋत्विगिमभगिर्भूषणैश्चैवसमयोक्ष्यतराघवः ।


येन by whom, पुरा in the past, मनुः Manu, अभिषिक्तः consecrated, तस्य his, अन्ववाये followed, राजानः kings, येन whom, अभिषेचिताः consecration, तम् him, पूर्वम् earlier, ब्रह्मणा Brahma, निर्मितम् constructed, रत्नशोभितम् encrusted with gems, दीप्ततेजसम् dazzling, किरीटम् crown, हेमक्लुप्तायाम् made of gold, महाधनैः riches, शोभियाताम् splendid, नानाविधैः several kinds, सुशोभनैः charming, रत्नैः gems, चित्रितायाम् with wonderful pictures, सभायाम् council hall, नानारत्नमये with different gems, पीठे throne, यथाविधि as per tradition, कल्पयित्वा arranged, ततः then पश्चात् seeing that, महात्मना great soul, वसिष्ठेन by Vasishta, किरीटेन crown, ऋ त्विगिमभगिः priests also, भूषणैश्चैव ornaments also, राघवः Raghava,

In the past, Manu was consecrated with a crown encrusted with gems crafted by Brahma and it was adorned at consecration by successive kings. After the consecration, Rama was dazzling seated on a throne made of several kinds of gems as per tradition. The council hall was also made of gold with charming pictures and looked splendid. The great soul Raghava was crowned and adorned with ornaments by Vasishta and the priests.
छत्रंतस्य च जग्राहशत्रघ्नःपाण्डुरंशुभम् ।।6.131.68।।

श्वेतं च वालव्यजनंसुग्रीवोवानरेश्वरः ।

अपरंचन्द्रसङ्काशंराक्षसेन्द्रोविभीषणः ।।6.131.69।।


शत्रुघ्नः Shatrughna, तस्य his, पाण्डुरम् white, शुभम् auspicious, छत्रम् parasol, जग्राह held, वानरेश्वरः Vanara Lord, सुग्रीवः Sugriva, श्वेतम् white, वालव्यजनम् whisk, राक्षसेन्द्रः Rakshasa king, विभीषणः Vibheeshana, चन्द्रसङ्काशम् shining like moon, अपरंच white whisk

Shatrughna held white auspicious parasol, Sugriva the Vanara Lord held a white whisk, Vibheeshana the Lord of Rakshasas held a white whisk shining like the moon.
मालांज्वलन्तींवपुषाकाञ्चनींशतपुष्कराम् ।

राघवायददौवायुर्वासवेनप्रचोदितः ।।6.131.70।।


वायुः wind god, वासवेन by Indra, प्रचोदितः prompted, वपुषा deity, ज्वलन्तीम् dazzling, मालां garland, शतपुष्कराम् of a hundred flowers, काञ्चनीम् gold राघवाय to Raghava, ददौ gave

The WindGod prompted by deity Indra presented a dazzling golden garland of hundred flowers to Raghava.
सर्वरत्नसमायुक्तंमणिभिश्चविभूषितम् ।

मुक्ताहारंनरेन्द्रायददौशक्रप्रचोदितः ।।6.131.71।।


शक्रप्रचोदितः urged by Indra, सर्वरत्नसमायुत्तम् intercepted by several kinds of gems, मणिभिश्च precious stones, विभूषितम् dazzling, मुक्ताहारम् of pearls, नरेन्द्राय to the ruler of the world, ददौ gave

Urged by Indra the wind god gave a dazzling pearls chain intercepted by several kinds of gems and precious stones to the ruler of the world.
प्रजगुर्धेवगन्धर्वाननृतुश्चाप्सरोगणाः ।

अभिषेकेतदर्हस्यतदारामस्यधीमतः ।।6.131.72।।


तदा then, तदर्हस्य, रामस्य Rama's, अभिषेके consecration, देवगन्धर्वाः gods and Gandharvas, प्रजगुः sang, अप्सरोगणाः Apsara groups ननृतुः danced

The Gandharvas from among the gods sang and Apsara groups danced for Rama's consecration.
भूमिःसस्यवतीचैवफलवन्तश्चपादपाः ।

गन्धवन्ति च पुष्पाणिबभूवूराघवोत्सवे ।।6.131.73।।


राघवोत्सवे at the celebration of Rama, भूमिः earth, सस्यवती as green with crops, पादपाः trees, फलवन्तश्च filled with fruits, पुष्पाणि flowers, गन्धवन्ति च spread fragrance, बभूवुः became

At the time of celebration of Rama's coronation, earth became green with crops, trees bore fruits and filled with flowers which spread fragrance.
सहस्रशतमश्वानांधेनूनां च गवांतथा ।

ददौशतवृषान्पूर्वंद्विजेभ्योमनुजर्षभः ।।6.131.74।।


मनुजर्षभः bull among men, पूर्वम् first, अश्वानाम् horses, सहस्रशतम् hundred thousand, तथा so also, धेनूनाम् calves, गवां च cows that just delivered, शतवृषान् hundred thousand, द्विजेभ्यः brahmins, ददौ gave

Sri Rama, the bull among men gave first, a hundred thousand cows with just born calves to hundred thousand brahmins.
त्रिंशत्कोटीर्हिरण्यस्यब्राह्मणेभ्योददौपुनः ।

नानाभरणवस्त्राणिमहार्हाणि च राघवः ।।6.131.75।।


राघवः Raghava, पुनः again, ब्राह्मणेभ्यः brahmins, हिरण्यस्य golden, त्रिशत्कोटीः thirty crores, महार्हाणि excellent, नानाभरणवस्त्राणि different kinds of ornaments and clothes, ददौ gave

Raghava again gave brahmins thirty crores of golden coins and different kinds of ornaments and clothes.
अर्करश्मिप्रतीकाशांकाञ्चनींमणिविग्रहाम् ।

सुग्रीवायस्रजंदिव्यांप्रायच्छन्मनुजाधिपः ।।6.131.76।।


मनुजाधिपः Lord of the people, सुग्रीवाय Sugriva, अर्करश्मिप्रतीकाशाम् dazzling like sun's rays, मणिविग्रहाम् stretch of gems, काञ्चनीम् golden, दिव्याम् wonderful, स्रजम् tied, सुग्रीवाय to Sugriva, प्रायच्छत् presented

Sri Rama gave a wonderful golden garland with a stretch of gems tied to it which was dazzling like the sun's rays to Sugriva.
वैदूर्यमयचित्रे च मणिरत्नविभूषिते ।

वालिपुत्रायधृतिमानङ्गदायाङ्गदेददौ ।।6.131.77।।


धृतिमान् very lovingly, वैदूर्यमयचित्रे च wonderful with cat's eyes stones, मणिरत्नविभूषिते fixed with gems and precious gems, अङ्गदे to Angada, वालिपुत्राय son of Vali, अङ्गदाय to Angada, ददौ gave

Very lovingly Rama gave Angada the son of Vali, wonderful armlets encrusted with cat's eye stones and precious gems.
मणिप्रवरजुष्टंतुमुक्ताहारमनुत्तमम् ।

सीतायैप्रददौरामश्चन्द्ररश्मिसमप्रभम् ।।6.131.78।।

अरजेवाससीदिव्येशुभान्याभरणानि च ।

अवेक्षमाणावैदेहीप्रददौवायुसूनवे ।।6.131.79।।


रामः Rama, मणिप्रवरजुष्टम् encrusted with gems and corals, अनुत्तमम् best, तम् them, चन्द्ररश्मि moon beams समप्रभम् unsurpassed, मुक्ताहारम् pearl chain, अरजे immaculate, दिव्ये wonderful, वाससी clothes, शुभानि splendid, आभरणानि च ornaments, सीतायै to Sita, प्रददौ presented अवेक्षमाणा looking at, वैदेही Vaidehi, प्रददौ gave, वायुसूनवे Hanuman

Rama gave Sita an unsurpassed pearl chain (given to him by the wind god) encrusted with the best of gems and corals wonderfully shining like moonbeams. And Sita looking at Rama presented that immaculate wonderful pearl chain, and splendid clothes with some ornaments to Hanuman.
अवमुच्यात्मनःकण्ठाद्दारंजनकनन्दिनी ।

अवैक्षतहरीन्सर्वान्भर्तारं च मुहुर्मुहुः ।।6.131.80।।


जनकनन्दिनी enhancer of Janaka's joy, आत्मनः own, कण्ठात् from her neck, हारम् that chain, अवमुच्य to give away, सर्वान् all, हरीन् monkeys, भर्तारं च husband also, मुहुर्मुहुः again and again, अवैक्षत looking

Removing the pearl chain from her neck, Janaki looked at all the monkeys as well as her husband again and again.
तामिङ्गितज्ञस्सम्प्रेक्ष्य बभाषे जनकात्मजाम् ।

प्रदेहिसुभगेहारंयस्यतुष्टासिभामिनि ।।6.131.81।।

तेजोधृतिर्यशोदाक्ष्यंसामर्थ्यंविनयोनयः ।

पौरुषंविक्रमोबुद्धिर्यस्मिन्नेतानिसर्वदा ।।6.131.82।।


इङ्गितज्ञः one who could read the mind, ताम् her, सम्प्रेक्ष्य seeing, ताम् her, जनकात्मजाम् Janaki, बभाषे said, सुभगे lovely, भामिनि beautiful young lady, यस्य his, तुष्टा pleased, असि to them, यस्मिन् your, तेजः brilliance, दृतिः determination, यशः fame, दाक्ष्यम् dexterity, सामर्थ्यम् capacity, विनयः modesty, नयः prudence, पौरुषम् virility, विक्रमः prowess, बुद्धिः intelligence, एतानि all these, सर्वदा ever, हारम् garland, प्रदेहि gift

Seeing Janaki looking at him, Rama who could read her mind, and said" Lovely Sita, Beautiful young lady, give the pearl chain to one with whom you are pleased." Sita you may give the chain to one in whom you always found to have brilliance, determination, fame, dexterity, capacity, modesty, prudence, virility, prowess, and intelligence always.
ददौसावायुपुत्रायतंहारमसितेक्षणा ।

हनूमांस्तेनहारेणशुशुभेवानरर्षभः ।।6.131.83।।

चन्रांशुचयगौरेणश्वेताभ्रेणयथाचलः ।


असितेक्षणा blackeyed, सा she, तंहारम् that chain, वायुपुत्राय to Hanuman ददौ give, वानरर्षभः bull among Vanaras, हनूमान् Hanuman, चन्ध्रांशुचयगौरेण like moonbeams, तेनहारेण to him that monkey, श्वेताभ्रेण silver like cloud, अचलःयथा like mountain, शुशुभे shone

Blackeyed Sita, gave that chain to Hanuman, the bull among Vanaras who shone like a mountain behind white silver like cloud.
तोद्विविदमैन्धाभ्यांनीलाय च परन्तपः
सर्वेवानरवृद्धाश्चयेचान्येवानरोत्तमाः ।।6.131.84।।

वासोभिर्भूषणैश्चैवयथार्हंप्रतिपूजिताः ।

सर्वान्कामगुणावनीक्ष्यप्रददौवसुधाधिपः।।। 6.131.85।।


ततः then, परन्तपः tormentor of enemies, वसुधाधिपः ruler of the earth, वीक्ष्य looking, मैन्दद्विविदाभ्याम् Mainda, Dwivida, नीलाय च Neela also, सर्वान् all, कामगुणान् desires, प्रददौ gaveसर्वे all, वानरवृद्धाश्च aged Vanaras, ये who, अन्ये others, वानरोत्तमाःforemost of Vanaras, यथार्हम् according to What they deserve, वासोभिः garments, भूषणैश्चैव ornaments, प्रतिपूजिताः worshipped in turn

Then Sri Rama, the tormentor of enemies, the ruler of the earth looking at Mainda, Dwivida and Neela presented articles according to their desires. For the aged among the Vanaras and the foremost Vanaras, he gave ornaments and garments duly as much as they deserved and worshipped.
विभीषणोऽथसुग्रीवोहनुमान्जाम्बवांस्तथा ।।6.131.86।।

सर्वेवानरमुख्याश्चरामेणाक्लिष्टकर्मणा ।

यथार्हंपूजिताःसर्वेकामैरत्नैश्चपुष्कलैः ।।6.131.87।।

प्रहृष्टमानसःसर्वेजग्मुरेवयथागतम् ।


अथ and then, विभीषणः Vibheeshana, सुग्रीवः Sugriva, हनुमान् Hanuman, तथा so aslo, जाम्बवान् Jambavan, सर्वे all, वानरमुख्याश्च chiefs of Vanaras, सर्वे all, अक्लिष्टकर्मणा unwearied in action, रामेण from Rama, कामैः desired objects, पुष्कलैः abundant, रत्नैः gems, यथार्हम् as they deserved, प्रतिपूजिताः worshipped in return, सर्वे all, प्रहृष्टमानसः very delighted in mind, यथागतम् respective places, जग्मुरेव went

And thereafter Vibheeshana, Sugriva, Hanuman, Jambavan, all Vanara chiefs of unwearied action having received gifts, abundant gems, and desired objects as they deserved from Rama. They worshipped Rama and very delighted at heart went to their respective places.
दृष्ट्वासर्वेमहात्मानस्ततस्तेवानरर्षभाः ।।6.131.88।।

विसृष्टाःपार्थिवेन्द्रेणकिष्किन्धांसमुपागमन् ।


ततः then, महात्मानः great soul, ते those, स्ततस्ते lauded, वानरर्षभाः Vanara bulls, सर्वे all, नत्वा, पार्थिवेन्द्रेण ruler of the earth, विसृष्टाः great celebration, किष्किन्धाम् to Kishkinda, समुपागमन् departed

All the high souled bulls among Vanaras, lauded by the ruler of the earth departed to Kishkinda after seeing the great celebration.
सुग्रीवोवानरश्रेष्ठो दृष्टवारामभिषेचनम् ।।6.131.89।।

पूजितश्चैवरामेयकिष्किन्धांप्राविशत्पुरीम् ।


वानरश्रेष्ठ foremost of Vanaras, सुग्रीवः Sugriva, रामाभिषेचनम् Rama's coronation, दृष्टवा having seen, रामेण from Rama, पूजितश्चैव having been honoured, किष्किन्धांपुरीम् Kishkinda, प्रविशत् entered

Sugriva, the foremost of the Vanaras having seen Rama's coronation and been honoured, entered Kishkinda.
विभीषणोऽपिधर्मात्मासहतैर्नैरृतर्षभैः ।।6.131.90।।

लब्ध्वाकुलधनंराजालङ्कांप्रायान् महायशाः ।


धर्मात्मा righteous, महायशाः of great fame, राजा king, विभीषणः Vibheeshana, कुलधनम् family fortune, लब्ध्वा having received, तैः, नैरृतर्षभैः bull of the Rakshasas, लङ्काम् to Lanka, प्रायात् departed

Vibheeshana, the bull of Rakshasas, of great fame and a righteous king, having received family fortune departed to Lanka.
सराज्यमखिलंशासन्निहतारिर्महायशाः ।।6.131.91।।

राघवःपरमोदारश्शशासपरयामुदा ।


महायशाः of great renown, परमोदारः highly generous, सःराघवः he, Raghava, निहतारिः putting an end to enemies, अखिलम् entire, राज्यम् kingdom, शासन् rule, परया great, मुदा joy, शशास ruling,

Highly renowned and generous Raghava, putting an end to enemies ruled the entire kingdom with great joy. He said to Lakshmana who was a lover of duty and knower of dharma.
उवाचलक्ष्मणंरामोधर्मज्ञंधर्मवत्सलः ।।6.131.92।।

आतिष्ठधर्मज्ञ मयासहेमांगांपूर्वराजाध्युषितांबलेन ।

तुल्यंमयात्वंपितृभिर्धृतायातांयौवराज्येधुरमुद्वहस्व ।।6.131.93।।


धर्मज्ञं knower of dharma, धर्मवत्सल: lover of dharma, लक्ष्मणं Lakshmana, रामो Rama, उवाच spoke, धर्मज्ञ knower of dharma, पूर्वराजाध्युषिताम्, prior to consecration इमाम् these, गाम् kingdom, बलेन army, मयासह with me, आतिष्ठ get up, या he who, पितृभिः father, धृता grandfather, ताम् all of them, धुरम् previous kings, त्वम् you, मया with me, तुल्यम् togetherequally, यौवराज्ये prince regent, उद्वहस्व bear the burden

"Lakshmana! You are a knower of dharma and a lover of dharma. Prior to my consecration, this kingdom was ruled by former kings, fathers, and forefathers also with the help of the army. You bear the burden equally with me by being installed as Prince Regent", said Rama.
सर्वात्मनापर्यनुनीयमानोयदा न सौमित्रिरुपैतियोगम् ।

नियुज्यमानोऽपि च यौवराज्येततोऽभ्यषिञ्चद्भरतंमहात्मा ।।6.131.94।।


यौवराज्ये Prince Regent, नियुज्यमानः compelling, अपि also, सौमित्रिः Saumithri, पर्यनुनीयमानः repeatedly, यदा that, सर्वात्मना high souled, योगम् the position of Regent, नोपैति not accepted, ततः then, महात्मा great soul, भरतम् Bharata, अभ्यषिञ्चत् consecrated

When Saumithri was compelled repeatedly to accept the position of Prince Regent by the high soul great Rama, he had not accepted. Rama consecrated Bharata as Prince Regent.
पौण्डरीकाश्वमेधाभ्यांवाजपेयेनचासकृत् ।

अन्यैश्चविविधैर्यज्ञैरयजत्पार्थिवात्मजः ।।6.131.95।।


पार्धिवात्मजः son of king Dasharatha, पौण्डरीकाश्वमेधाभ्याम् Paundarika, Aswamedha, वाजपेयेन Vajapeya, विविधैः several, अन्यैः other, यज्ञैः yajnas, असकृत् performed, अयजत् several times

Rama, the son of Dasharatha, had performed many a time Pundarika, Aswamedha, Vajapeya and several other yajnas and propitiated gods.
राज्यंदशसहस्राणिप्राप्यवर्षाणिराघवः ।

शताश्वमेधानाजह्रेसदश्वान् भूरिदक्षिणान् ।।6.131.96।।


राघवः Raghava, दशसहस्राणि ten thousand, वर्षाणि years, राज्यम् kingdom, प्राप्य got, सदश्वान् excellent horses, भूरिदक्षिणान् liberal donations, शताश्वमेधान् hundred horse sacrifices, आजह्रे performed

Raghava in the ten thousand years of his rule performed hundred horse sacrifices with excellent horses and gave donations liberally.
आजानुलम्बिबाहुस्समहावक्षाःप्रतापवान् ।

लक्ष्मणानुचरोरामःशशासपृथिवीमिमाम् ।।6.131.97।।


आजानुलम्बिबाहुः whose arms reached unto knees, महावक्षाः broadchested, प्रतापवान् stupendous, सः he, रामः Rama, लक्ष्मणानुचरः Lakshmana s his follower, इमाम् in this, पृथिवीम् earth, शशास ruled

Sri Rama whose arms reached unto knees, endowed with broadchest and stupendous glory, ruled this earth with Lakshmana as his follower.
राघवश्चापिधर्मात्माप्राप्यराज्यमनुत्तमम् ।

ईजेबहुविधैर्यज्ञैससुतभ्रातृबान्धवः ।।6.131.98।।


धर्मात्मा righteous, राघवश्चापि Rama too, अनुत्तमम् supreme, राज्यम् kingdom, प्राप्य having inherited, ससुतभ्रातृबान्धवः with brothers, friends and relatives, बहुविधैः of several kinds, यज्ञैः sacrifices, ईजे held

Righteous Rama also, having inherited the kingdom, conducted several sacrifices with brothers, friends and relatives.
स पर्यदेवन्विधवा न च व्यालकृतंभयम् ।

न व्याधिजंभयंचासीद्रामेराज्यंप्रशासति ।।6.131.99।।


रामे Rama, राज्यम् kingdom, प्रशासति ruling, विधवाःwidows, न पर्यदेवयन् not there to lament, व्यालकृतम् of cruel animals, भयम् fear, नासीत् not there, व्याधिजम् disease, भयम् fear, न not

While Rama was ruling there was no lamentation of widows (over their loss), fear of cruel animals, or fear of disease.
निर्दस्युरभवल्लोकोनानर्थंकश्चिदस्पृशत् ।

न च स्मवृद्धाबालानांप्रेतकार्याणिकुर्वते ।।6.131.100।।


लोकः world, निर्दस्युःthieves, अभवत् not there, कश्चित् indeed, अनर्थम् lossन अस्पृशत् no harm, वृद्धाः aged, बालानाम् youngsters, प्रेतकार्याणि obsequies, न कर्वतेस्मnot do

There were no thieves, indeed there was no loss, aged did not perform obsequies (no deaths in the young population) for the young and no harm to people.
सर्वंमुदितमेवासीत्सर्वोधर्मपरोऽभवत् ।

राममेवानुपश्यन्तोनाभ्यहिंसन् परस्परम् ।।6.131.101।।


सर्वम् all, मुदितमेव happy, आसीत् remained, सर्वः all, धर्मपरः followed the righteous path, अभवत् became, राममेव Rama alone, अनुपश्यन्तः looking at Rama, परस्परम् one another, नाभ्यहिंसन् not hurt

All were happy, and followed the righteous path, looking at Rama alone and no one hit another.
आसन्वर्षसहस्राणितथापुत्रसहस्रिणः ।

निरामयाविशोकाश्चरामेराज्यंप्रशासति ।।6.131.102।।


रामे while Rama, राज्यम् kingdom, प्रशासति ruling, वर्षसहस्राणि thousand years, तथा like that, पुत्रसहस्रिणः thousand sons, निरामयाः free from trouble, विशोकाश्च free from sorrow, वसन् lived

While Rama was ruling for thousands of years, people were blessed with thousands of sons and lived free from trouble and sorrow.
रामोरामोराम: इतिप्रजानामभवन्कथाः ।

रामभूतंजगदभूद्रामेराज्यंप्रशासति ।।6.131.103।।


रामे while Rama, राज्यम् kingdom, प्रशासति ruling, रामःरामःरामःइति Rama, Rama, Rama saying so, प्रजानाम् people, कथाः stories, अभवन् spoke, जगत् world, रामभूतम् filled with, अभूत् filled

While Rama was ruling the kingdom, everything was Rama, Rama, and Rama. People spoke stories of Rama and the world was resonating with Rama.
नित्यपुष्पानित्यफलान्तरवस्तत्रनिर्व्रणाः ।

कामवर्षी च पर्जन्यस्सुखस्पर्शश्चमारुतः ।।6.131.104।।


तत्र there, तरवः trees, नित्यपुष्पाः always in bloom, नित्यफलाः always bore fruits, निर्व्रणाः clouds sent down, पर्जन्यः rained, कालवर्षी when desired, मारुतः wind, सुखस्पर्शः delightful feeling

The trees were always in bloom, and always bore fruits. Clouds sent rain when desired. People lived with delightful feelings.
ब्राह्मणाःक्षत्रियावैश्याश्शूद्रालोभविवर्जिताः ।

स्वकर्मसुप्रवर्तन्तेतुष्टास्स्वैरेवकर्मभिः ।।6.131.105।।

आसन्प्रजाधर्मपरारामेशासतिनानृताः ।


ब्राह्मणा brahmins, क्षत्रियाः kshatriya, वैश्याः vaisyas, शूद्राः sudras, लोभविवर्जिताः free from avarice, स्वैः their, कर्मभिरेव avocations, तुष्टाः delighted, स्वकर्मसु in own work, प्रवर्तन्ते engaging in, रामे while Rama, शासति ruled, प्रजाः people, धर्मपराः remained righteous, आसन् pious, अनृताः lies, न not told

While Rama ruled brahmins, kshatriyas, vaisyas and sudras were free from avarice, were engaged in their own avocations and delighted. People remained righteous, pious, and never told lies.
सर्वेलक्षणसम्पन्नास्सर्वेधर्मपरायणाः ।।6.131.106।।

दशवर्षसहस्राणिदशवर्षशतानि च
भ्रातृभि: सहितःश्रीमानरामोराज्यमकारयत् ।


सर्वे all, लक्षणसम्पन्नाः richly endowed with good signs, सर्वे all, धर्मपरायणाः given to righteous behaviour, रामः Ram, दश ten, वर्षसहस्राणि thousand years, राज्यम् kingdom, भ्रातृभि: brothers सहितः with श्रीमान glorious, रामो Rama, अकारयत् ruled

All were endowed with signs of good culture, given to righteous behaviour. Rama ruled the kingdom for ten thousand years with brothers.
धन्यंयशस्यमायुष्यंराज्ञां च वियावहम् ।।6.131.107।।

आदिकाव्यमिदंचार्षंपुरावाल्मीकिनाकृतम् ।

पठेध्यःशृणुयाल्लोकेनरःपापात्प्रमुच्यते ।।6.131.108।।


धन्यं blessed, यशस्यम् fame, आयुष्यम् long life, राज्ञाम् kingdom, विजयावहं च and victory, पुरा earlier, वाल्मीकिना by Valmiki, कृतम् composed, आर्षम् noble, इदम् this, आदिकाव्यम् first epic, लोके in the world, यः he who, नरः human, पठेत् reads, शृणुयात् listens, पापात् from sin, प्रमुच्यते will be rid of

He who reads, listens to this first epic, a noble text composed by Valmiki will be blessed, attain fame, enjoy long life and victory in this world and will be rid of sins.
पुत्रकामश्चपुत्रान्वैधनकामोधनानि च ।

लभतेमनुजोलोकेश्रुत्वारामाभिषेचनम् ।।6.131.109।।

महींविजयतेराजारिपूंश्चाप्यधितिष्ठति ।


रामाभिषेचनम् Rama's consecration, श्रुत्वा listens, लोके in this world, पुत्रकामः seeking son, मनुजः man, पुत्रान् sons, धनकामः desirous of wealth, धनानि च wealth, लभतेवै will obtain, राजा king, महीम् earth, विजयते conquers, रिपून् enemies, अधितिष्ठति च overcomes

On hearing about Rama's consecration, in this world, one who is seeking sons will get sons, one who is desirous of wealth will attain wealth, kings will overcome enemies and conquer earth.
राघवेणयथामातासुमित्रालक्ष्मणेन च ।।6.131.110।।

भरतेन च कैकेयीजीवपुत्रास्तथास्त्रियः ।

भविष्यन्तिसदानन्दाःपुत्रपौत्रसमन्विताः ।।6.131.111।।


राघवेण Raghava, माता mother, यथा so also, लक्ष्मणेन by Lakshmana's, सुमित्रा च Sumitra, भरतेन च by Bharata, कैकेयी Kaikeyi, तथा so also, स्त्रियःwomen, जीवपुत्राः living sons, पुत्रपौत्रसमन्विताः with sons and grandsons, सदानन्दाः ever happy, भविष्यन्ति will be

Women listening to Ramayana will have Kausalya's Rama, Sumitra's Lakshmana, Kaikeyi's Bharata as living sons and will be always happy and blessed with sons and grandsons.
श्रुत्वारामायणमिदंदीर्घमायुश्चविन्दति ।

रामस्यविजयंचैवसर्वमक्लिष्टकर्मणः ।।6.131.112।।


इदम् this, रामायणम् Ramayana, अक्लिष्टकर्मणम् of unwearied action, रामस्य Rama's, सर्वम् all, विजयंचैव victory, श्रुत्वा listens to, दीर्घम् long, आयुश्च life, विन्दति will be blessed

He who listens to Ramayana, the story of Rama of unwearied action will be victorious and blessed with long life.
शृणोति य इदंकाव्यंपुरावाल्मीकिनाकृतम् ।

श्रद्धधानोजितक्रोधोदुर्गाण्यतितरत्यसौ ।।6.131.113।।


पुरा in the past, वाल्मीकिना Valmiki, कृतम् composed, इदंकाव्यम् this epic, यः he who, श्रद्धधानः with devotion, जितक्रोधःconquer anger, शृणोति listens, असौ will, दुर्गाणि difficulties, अतितरति overcomes

He who listens with devotion, this epic composed by sage Valmiki in the past, will conquer anger and overcome difficulties.
समागम्यप्रवासान्तेरमन्तेसहबान्धवैः ।

शृण्वन्ति य इदंकाव्यंपुरावाल्मीकिनाकृतम् ।।6.131.114।।


पुरा in the past, वाल्मीकिना by Valmiki, कृतम् written, इदम् this, काव्यम् epic, ये whoever, शृण्वन्ति listens, ते to them, प्रवासास्ते united, बान्धवैःसह with relations, समागम्य united with, रमन्ते rejoice

Whoever listens to this epic written in the past by sage Valmiki will be united with relations and rejoice with them.
तेप्रार्थितान्वरान्सर्वान्प्राप्नुवन्तीहराघवात् ।

श्रवणेनसुरास्सर्वेप्रीयन्तेसम्प्रशृण्वताम् ।।6.131.115।।


ते they, राघवात् Raghava's, प्रार्थितान्, सर्वान् all, वरान् boons, इह here, प्राप्नुवन्ति will obtain, श्रवणेन by listening, सर्वे all, सुराः Suras, सम्प्रशृण्वताम् listen well, प्रीयन्ते pleased

Those who listen well to Ramayana will obtain all boons here in this world and all gods will be pleased.
विनायकाश्चशाम्यन्तिगृहेतिष्ठन्तियस्यवै ।

विजयेतमहींराजाप्रवासीस्वस्तिमान्भवेत् ।।6.131.116।।


यस्य his, गृहे house, विनायकाः one who removes the obstacles in life, तिष्ठन्ति will be staying, शाम्यन्ति peace, राजा king, महीम् world, विजयेत conquer, प्रवासी those staying away from home, स्वस्तिमान् safe return, भवेत् will be

The god who removes obstacles will be staying in peace in the house where Ramayana is there. The kings listening to Ramayana will conquer the world and those gone out of home will return back safe.
स्त्रियोरजस्वला्श्रुत्वापुत्रान्सूयुरनुत्तमान् ।

पूजयंश्चपठंश्चैवमितिहासंपुरातनम् ।।6.131.117।।

सर्वपापैःप्रमुच्येतदीर्घमायुरवाप्नुयात् ।


रजस्वलाः women prior to pregnancy, स्त्रियः women, श्रुत्वा listening, अनुत्तमान् best, पुत्रान् sons, सूयुः will deliver, पुरातनम् ancient, एनम् this, इतिहासम् old epic, पूजयन् च worship, पठन् च read, सर्वपापैः all sins, प्रमुच्येत will be rid of, दीर्घम् long, आयुः life, अवाप्नुयात् will attain

Women listening to Ramayana prior to pregnancy will deliver sons. This ancient epic if worshipped or read, one will get rid of all sins and attain long life.
प्रणम्यशिरसानित्यंश्रोतव्यंक्षत्रियैर्द्विजात् ।।6.131.118।।

ऐश्वर्यंपुत्रलाभाश्चभविष्यति न संशयः ।

रामायणमिदंकृत्स्नंशृण्वतःपठतस्सदा ।।6.131.119।।


क्षत्रियैः by kshatriya, शिरसा head bent down, प्रणम्य offer salutations, द्विजात् by brahmins, श्रोतव्यम्, listen कृत्स्नम् earth, इदम् this, रामायणम् Ramayana, सदा always, शृण्वतः keep listening, पठतः reading, ऐश्वर्यम् kingship, पुत्रलाभश्च beget sons, भविष्यति in future, संशयः न no doubt

A kshatriya should always offer salutations with his head bent down before listening to Ramayana from a brahmin. Such a kshatriya will obtain kingship and also beget sons in future. There is no doubt.
प्रीयतेसततंरामस्सहिविष्णुस्सनातनः ।

आदिदेवोमहाबाहुर्हरिन्नारायणःप्रभुः ।।6.131.120।।

साक्षाद्रामोरघुश्रेष्ठश्शेषोलक्ष्मणउच्यते ।


रामः Rama, सततम् ever, प्रीयते pleased, सः he, सनातनः eternal, विष्णुः Vishnu हि is, रघुश्रेष्ठः foremost of Raghus, रामः Rama, साक्षात् eternal, आदिदेवः Lord, महाबाहुः mighty armed, हरिः Hari, प्रभुः ruler, नारायणः Narayana, लक्ष्मणः Lakshmana, शेषः Sesha, उच्यते is said

Rama is said to be ever pleased with him who listens or reads the Ramayana daily. Foremost of Raghus, the mighty armed Rama is eternal Lord Vishnu himself. He is Hari, the ruler Narayana and Lakshmana is Sesha.
एवमेतत्पुरावृत्तमाख्यानंभद्रमस्तुवः ।।6.131.121।।

प्रव्याहरतविस्रब्धंबलंविष्णोःप्रवर्थताम् ।


एवम् in that way, पुरा ancient, वृत्तम् covered, एतत् all this, आख्यानम् narration, विस्रब्दम् trust, प्रव्याहरत read with devotion, वः you, भद्रम् be auspicious, अस्तु will, विष्णोः Vishnu, बलम् strength, प्रवर्थताम् grow

This way Ramayana is the ancient narration. Read it daily with trust and devotion. You be auspicious and let the strength of Vishnu grow in you.
देवाश्चसर्वेतुष्यन्तिग्रहणाच्छ्रवणात्तथा ।।6.131.122।।

रामायणस्यश्रवणेतुष्यन्तिपितस्सदा ।


ग्रहणात् by grasping, तथा so also, श्रवणात् by listening, सर्वे all, देवाः च gods also, तुष्यन्ति delighted, रामायणस्य Ramayana's, श्रवणे by listening, पितरः ancestors, सदा always, तुष्यन्ति will be pleased

By grasping and listening to Ramayana, all gods will be delighted, ancestors will be pleased.
भक्त्यारामस्ययेचेमांसंसितामृषिणाकृताम् ।।6.131.123।।

येलिखन्ती ह च नरास्तेषांवासस्त्रिविष्टपे ।


ऋषिणा by the sage, कृताम् composed, इमाम् this, रामस्य Rama's, संहिताम् full of great meaning, भक्त्या with devotion, लिखन्ति च write this, तेषाम् for them, त्रिविष्टपे in the heaven, वासः will reside

Residence in heaven is assured for those who transcribe this Ramayana with devotion and full of meaning, composed by the great sage.
कुटुम्बवृद्धिंधनधान्यवृद्धिंस्त्रियश्चमुख्यास्सुखमुत्तमं च ।

श्रुत्वाशुभंकाव्यमिदंमहार्थंप्राप्नोतिसर्वांभुविचार्थसिद्धम् ।।6.131.124।।


महार्थम् great meaning, शुभम् auspicious, काव्यम् epic, श्रुत्वा listening, कुटुम्बवृद्धिम् growth of the family, धनधान्यवृद्धिम् augmentation of wealth, grains, मुख्याः mainly, स्त्रियश्च women also, उत्तमम् excellent, सुखं च comfort, भुवि on earth, सर्वाम् all, अर्थसिद्धिं च accomplishment of one's objects, प्राप्नोति will result.

Listening to this great auspicious epic will result in the growth of the family, excellent women, augmentation of wealth and grains and comfort on the earth and accomplishment of one's objectives.
आयुष्यमारोग्यकरंयशस्यंसौभ्रातृकंबुद्धिकरंशुभं च ।

श्रोतव्यमेतन्नियमेनसद्भिराख्यानमोजस्करमृद्धिकामैः ।।6.131.125।।


बुद्धिकामैः desiring intelligence, सद्भिः purity, आयुष्यम् long life, आरोग्यकरम् health, यशस्यम् fame, सौभ्रातृकम् friendliness, बुद्धिकरम् wisdom, शुभंच and auspiciousness, ओजस्करम् vitality, एतत् all these, आख्यानम् narrated, नियमेन regularly, श्रोतव्यम् attentively heard

If the narrative of Ramayana is regularly heard it is auspicious and beneficial for those desiring long life, intelligence, purity, fame, health, wisdom, friendliness, and vitality.
।। इत्यार्षेवाल्मीकीयेश्रीमद्रामायणेआदिकाव्येचतुर्विंशत्सहस्रिकायांसम्हितायां
श्रीयुद्धकाण्डेश्रीरामपट्टाभिषेकोनामएकत्रिंशत्युत्तरशततमस्सर्गः ।।
This is the end of one hundred thirtyone sarga of Yuddha Kanda, of Sri Rama's coronation of the first epic the holy Ramayana composed by sage Valmiki.