Sanskrit Commentaries

ēvaṅ rāmavṛttāntamuktvā pratyāgatisamayānubhūtasvadēśapuravṛttāntamāha-- mama tviti . mamāśvā manniyamyāsvā na prāvartanta yathāpūrvaṅ rathavahanōnmukhā nābhūvannityarthaḥ . jātyāśvasvabhāvavarṇanēna svabhāvōktiratrālaṅkāraḥ ৷৷ 2.59.1 ৷৷



tadduḥkhaṅ tadviyōgaduḥkham ৷৷ 2.59.2 ৷৷



bahūnrāmasya gaṅgōttaraṇadinādidinatrayam yadyapi bharadvājāśramāccārapratinivṛttimattṛtīyadivasa ēva sumantraprasthānam, tathāpi taddinē .lpāvaśiṣṭadinaparyantaṅ sthityā bahūnityuktam . kimarthaṅ tatra sthitistatrāha- śabdāpayōditi . tatsamīpacaradruhamanuṣyamukhēnākārayēdityarthaḥ ৷৷ 2.59.3 ৷৷



kaikēyīnimittaṅ rāmavivāsanaṅ sarvakṣōbhakaramabhūdityāha-- viṣayē tē iti . tava dēśē puṣpamapi na vikasitam aṅkuraḥ śākhāsu pallavōdbhēdaḥ, kōrakāḥ puṣpamukulāni, taiḥ sahitā vṛkṣāḥ atra sarvatra hētvaṅśē cōtprēkṣā bōdhyā ৷৷ 2.59.4 ৷৷



upataptōdakāḥ śuṣkōdakāḥ palāśaḥ parṇam ৷৷ 2.59.5 ৷৷



sattvāni prāṇinō na sarpanti na prasarantītyādāvāhārārthamapīti śēṣaḥ . yatastatprāṇijātaṅ rāmaśōkābhibhūtaṅ tadvanaṅ mārgasthamatyantaṅ pakṣiśabdavanniṣkūjamiva pakṣiśabdarahitam ৷৷ 2.59.6 ৷৷



līnaṅ saṅkucitaṅ puṣkarapatraṅ nalinīdalaṅ yāsu tāḥ santaptapadmāḥ śuṣkapadmā padminyaḥ sarāṅsi vihaṅgamā atra jalapakṣiṇaḥ ৷৷ 2.59.7 ৷৷



sthalajāni mālyāni puṣpāṇi yathāpuraṅ yathāpūrvam ৷৷ 2.59.8 ৷৷



udyānāni puṣpavāṭikāḥ ārāmānkṛtrimavanāni anēna manuṣyāṇāṅ sarvaśō .tyantaduḥkhavattvaṅ kaisutikanyāyēnaiva pratipāditaṅ bōdhyam ৷৷ 2.59.9 ৷৷



tadēvāha- praviśantamiti ৷৷ 2.59.10 ৷৷



dēvēti saṅbuddhiḥ rājarathaṅ rājñastava ratham aśrumukhaḥ abhūditi śēṣaḥ ৷৷ 2.59.11,12 ৷৷



avyaktamiti chēdaḥ rāmapravāsajanitapīḍayārtāḥ parasparaṅ samyaṅ nēkṣanta ityarthaḥ ৷৷ 2.59.13 ৷৷



anyōnyaṅ śatrūṇāṅ tathā mitrāṇāmudāsīnajanasya cārtatayārtatvaguṇasāmyēna viśēṣaṅ nōpalakṣayē ityanvayaḥ . yadyapi rāmasya svatō .mitrāsaṅbhavaḥ, kaikēyīkubjayōstattvasya daivavaśātsaṅbhavē .pi tayōrārtatvabhāvaḥ,(?) tathāpyanayōḥ śatrutvamanayōrmitratvamayamudāsīna iti bhēdō na jñāyata iti tātparyam ৷৷ 2.59.14 ৷৷



ārtasvaraparimlānaviniḥśvasitaniḥsvanā dīrghaśabdavanniḥśvāsayuktēti yāvat ৷৷ 2.59.15 ৷৷



putrahīnā putraviyuktā kausalyēva anēna sarvēṣāṅ rāmē putravatprēma dhvanitam ৷৷ 2.59.16,17 ৷৷



rājā sarvathā tvayā mahadakāryaṅ kṛtamiti sumantrābhiprāyaṅ tadīyātyuktivacanairnirṇīyāṅgīkārēṇōttaramāha- kaikēyyēti . pāpābhijanabhāvayā pāpakulajayā pāpadēśajayā pāpābhiprāyayā ca "kulē .pyabhijanō janmabhūmyām" ityamaraḥ . viniyuktēna rāmapravrājanē iti śēṣaḥ . na samarthitaṅ na vicāritam ৷৷ 2.59.18 ৷৷



nañō .nēkadhā prayōgaḥ śōkēna cittavaiklavyāpt sahasā jhaṭityavicārēṇaiva ৷৷ 2.59.19 ৷৷



bhavitavyatayāvaśyaprāpakaduradṛṣṭavaśāt vā iti vaiśabdasamānārtham . yadṛcchayā daivēcchayā ৷৷ 2.59.20 ৷৷



yadi yadi vā athavēti yāvat . sukṛtaṅ priyam . santvarayanti niṣkamitumicchantīti yāvat ৷৷ 2.59.21 ৷৷



madājñayā bhavāngatvā rāghavaṅ nivartayatu . nanu bharatāya tvayā rājyasya dattatvāttvadājñayā mayā kathaṅ gantavyaṅ tatrāha- adyāpi mamaivājñā yāvadbharatāgamanamiti bhāvaḥ . nivṛttau hētuḥ- nētyādi ৷৷ 2.59.22 ৷৷



punarapi rāmanivartanasyāśakyatvātsvanayanamēvāha- athavāpīti ৷৷ 2.59.23 ৷৷



vṛttadaṅṣṭraḥ kundakuḍmalākāradaṅṣṭraḥ . yadi jīvāmīti tatsamīpagamanaparyantamapi jīvanē sandēha iti bhāvaḥ ৷৷ 2.59.24 ৷৷



atō nvityataḥśabdārthamāha- imāmiti . ēvamatyantasaṅnihitamaraṇakālē uttamalōkadasvasmaraṇābhyāsasaṅpādanāya bhagavatātmaviyōgaḥ pituḥ saṅpādita iti tattvam ৷৷ 2.59.25,26 ৷৷



arpitacētanō gatacētanaḥ suduṣpāraṅ śōkasāgaramavagāḍhaḥ praviṣṭaḥ abravīt . śōkaṅ sāgaratvēnāvarṇayadityarthaḥ ৷৷ 2.59.27 ৷৷



tadāha- rāmētyādi . rāmaśōkarūpō mahānāvēgō vaipulyaṅ yasya sītāviraharūpapāragatastatpārasaṅbandhaḥ śvasitarūpa ūrmiyuktō mahāvartō yasya saḥ bāṣpavēgarūpanadījalairāvilaḥ ৷৷ 2.59.28 ৷৷



śōcitṛṇāṅ prakīrṇakēśā ēva śaivālaṅ yatra kaikēyyēva vaḍavāmukhaṅ yatra ৷৷ 2.59.29৷৷



aśruvēgaprabhavaḥ ṣaṣṭhītatpuruṣaḥ aśruvēgōtpādaka ityarthaḥ . nṛśaṅsāyāḥ kaikēyyāḥ vara ēva vēlā maryādā yasya yatō rāmapravrājanā samudrātkālakūṭamiva jātēti katakaḥ . anyē tu - rāmapravrājanamēvāyataṅ vistārō yasya sa rāmapravrājanāyata ityarthamāhuḥ ৷৷ 2.59.30,31 ৷৷



didṛkṣamāṇō yadrāghavaṅ draṣṭuṅ na labhē tadaśōbhanaṅ mama mahatpāpam pāpajanyaṅ tadadarśanamiti yāvat ৷৷ 2.59.32 ৷৷



rāmahētōriti vilapati pārthivē pranaṣṭē mūrchitē sati tasya karuṇataraṅ vacanaṅ niśamya dēvī dviguṇaṅ bhayamupāgamat bhartṛviyōgaduḥkhasyāpārasya saṅbhāvanayā ৷৷ 2.59.33 ৷৷



iti śrīrāmābhirāmē śrīrāmīyē rāmāyaṇatilakē vālmīkīya ādikāvyē .yōdhyākāṇḍē ēkōnaṣaṣṭitamaḥ sargaḥ ৷৷ 2.59 ৷৷