Sanskrit Commentaries

pratyāśvasta iti . pratyāśvastaḥ kṛtōpacāraḥ mōhānmōhaṅ parityajya pratyāgatasmṛtiḥ pratyāgatasaṅjñaḥ . "pratyāgataḥ punaḥ" iti pāṭhē .pyayamēvārthaḥ . rāmavṛttāntakāraṇādājuhāva rāmavṛttāntaṅ praṣṭum ৷৷ 2.58.1,2 ৷৷



navagrahaṅ navō nūtanō grahō grahaṇaṅ yasya taṅ dvipamiva viniḥśvasantamasvasthaṅ svīyamadhyēna sthitaṅ kuñjaramiva dhyāyantam ৷৷ 2.58.3 ৷৷



rajasā mārgarajasā paramārtavatparamārtārhaṅ vaca uvāca ৷৷ 2.58.4 ৷৷



vatsyati vanavāsakālasya bahudīrghatvādbhaviṣyatprayōgaḥ ৷৷ 2.58.5 ৷৷



duḥkhasyānucitō .pi duḥkhaṅ prāptaḥ śayanamuttamam ৷৷ 2.58.6,7 ৷৷



vyālairajagaraiḥ mṛgairvyāghrādibhiḥ ৷৷ 2.58.8 ৷৷



rathādavaruhya kathaṅ pādairgatau ৷৷ 2.58.9 ৷৷



aśvināviva mandaram mandarasya kārṣṇyamātrādvanasādṛśyam ৷৷ 2.58.10,11 ৷৷



āsitādayō bhāvē niṣṭhāntāḥ ētēnāsanādivyāpāraśravaṇēna yayātiriva sādhuṣu svargātpatanyayātirmā sādhuṣu pātayētīndraṅ prārthayitvā yathā sādhuṣu patitastadvārtayā sukhajīvanō jātaḥ, ēvaṅ svargatulyātputrasaṅyōgādbhraṣṭasya bhavallakṣaṇasādhusamāgamātputravārtāśravaṇēna jīviṣyāmīti bhāvaḥ ৷৷ 2.58.12 ৷৷



sajjamānayā skhalantyā bāṣpaparibaddhayā kaṇṭhagatabāṣpaniruddhayā ৷৷ 2.58.13 ৷৷



hē mahārāja! rāghavō dharmamēvānupālayaṅstvatpālanāddhētōrabravīdvakṣyamāṇaṅ vacaḥ . tadāha- hē sūta! matpratinidhitvēna rājñē .ñjaliṅ kṛtvā tathaiva śirasā natvā viditātmanō lōkē dharmiṣṭhatvēna prasiddhasya śirasā vandanayōgyasya rājñaḥ pādau madvacanādrāmō .bhivādayata ityuktvā matpranidhitvēna vandyau ৷৷

2.58.14,15 ৷৷

tataḥ sarvamantaḥpuraṅ tvayā madvacanādrāmō vaḥ sarvā aviśēṣēṇārōgyaṅ pṛcchatīti vācyaṅ yathārhaṅ yathāyōgyaṅ tāsāṅ madabhivādanaṅ ca vācyam ৷৷ 2.58.16 ৷৷



tatō mama mātā kausalyā madvacanātkuśalaṅ praṇāmaṅ dharmē .pramādaṅ ca vaktavyā kiṅ caināmidaṅ vakṣyamāṇaṅ viśiṣya brūyāḥ . kiṅ tadityāha- dharmētyādi ৷৷ 2.58.17,18 ৷৷



abhimānaḥ pradhānamahiṣītvaprayuktā .haṅkāraḥ mānastatprayukta itaratiraskārakaścittavikāraḥ mātṛṣvityasya madīyāsviti śēṣaḥ . anugatō rājā yasyāstāṅ kaikēyīṅ hē amba! āryāṅ ślādhyāṅ kāraya

. "dhāraya" iti pāṭhē .pyayamēvārthaḥ . tayā saha gā virautsīrityarthaḥ ৷৷ 2.58.19 ৷৷



bharatē ca rājavadvṛttiḥ kāryā tatra hētuḥ-- ajyēṣṭhā api rājānō hi niścayēna pūjyā iti yāvat rājadharmamanusmara . "arthajyēṣṭhā hi" iti pāṭhē .rthēna rājyarūpārthēna jyēṣṭhā hi yatō .taḥ pūjyā iti śēṣaḥ iti rājadharmamanusmarēti . katakastu- rājānamanurājñaḥ paścāt āryāṅ kaikēyīmabhivādayētyarthaḥ . "kaikēyīmabhivādaya" iti pāṭhaḥ . kumārē cētyādi prāgvat . kaikēyyā varabalēnādhikatvādbharatasya ca rājadattārthavattvēna jyēṣṭhatvāttayōrabhivādanamambāyā yuktam . tadvaimukhyanivṛttayē ca rājadharmamanusmarētyāha ৷৷ 2.58.20 ৷৷



bharatō madvacanēna kuśalaṅ vācyaḥ sarvāsu mātṛṣu nyāyamanatikramya vṛttiṅ vartasvēti vācyaḥ ৷৷ 2.58.21 ৷৷



vaktavyaścēti . bharata iti śēṣaḥ . rājyasthaṅ pradhānarājyastham ৷৷ 2.58.22 ৷৷



vyaparōrudhaḥ rājyādbhraṅśayētyarthaḥ . tasyaivājñāpravartanānmadanugrahāya tasyaivājñāṅ pravartayankumārarājyē jīvasva tōṣaṅ kuru ৷৷ 2.58.23 ৷৷



abravīdityādi vākyaṅ bharataṅ pratyēva . abravīdityādi ślōkadvayaṅ prakṣipramiti katakaḥ ৷৷ 2.58.24,25 ৷৷



atha lakṣmaṇavākyamāha- lakṣmaṇa iti . kēnētyādisārdhasaptaślōkāstadvacaḥ ৷৷ 2.58.26 ৷৷



yēna vivāsanēna vayaṅ pīḍitāstadvivāsanaṅ rājñā tu kāryaṅ vākāryamivākāryaṅ kṛtam kaikēyyā laghu śāsanamāśrutya pratijñāya kṛtam, yadvā tadvivāsanaṅ kṛtaṅ kāryaṅ kartuṅ yōgyaṅ vā bhavatu, akāryamakartuṅ yōgyaṅ vā bhavatu, asmākaṅ tu pīḍā sarvathaivētyarthaḥ ৷৷ 2.58.27৷৷



uktamēvārthaṅ prakārāntarēṇāha- yadīti . yadi yadrāmaḥ pravrājitastallōbharūpēṇa kāraṇēna kaikēyyā kāritam, yadvā kaikēyyai pratiśrutavaradānanimittakaṅ vā bhavatu sarvathā duṣkṛtaṅ kṛtamanucitaṅ kṛtam ētadvyatiriktaṅ varayēti suvacatvāt varadānakālē viśiṣya niyōgābhāvācca patitvēna bhāryāśikṣaṇē samagrādhikārācca ৷৷ 2.58.28 ৷৷



nanu daivaprēraṇayēdaṅ jātamiti na dōṣō rājña ityāśaṅkya niraparādhaputratyāgē dōṣastvavaśyaṅ rājña ityāha- idamiti . īśvarasya kṛta īśvaraprēraṇāyāṅ satyāṅ yathākāmamīśvarēcchāmanatikramyēdaṅ tāvatkṛtaṅ bhavatu nāma, tathāpi tu rāmasya parityāgē hētubhūtaṅ dōṣaṅ na paśyāmi ataḥ kēvalaṅ buddhilāghavādasamīkṣyōcitānucitamanavēkṣya viruddhaṅ dharmaśāstraviruddhamārabdhaṅ rāmavivāsanaṅ sakrōśamiha paratra ca duḥkhaṅ janayiṣyatyēva nirhētukaputradāratyāgasyōpapātakēṣu gaṇanāditi bhāvaḥ ৷৷ 2.58.29,30 ৷৷



"gurōrapyavaliptasya kāryākāryamajānataḥ . utpathapratipannasya parityāgō vidhīyatē ৷৷" iti vacanārthaṅ hṛdi nidhāyāha- ahamiti . bhartā svāmī pitā cēti "jyēṣṭhō bhrātā pituḥ samaḥ" ityuktēḥ . vastutastu kēvalamāyikatvāllakṣmaṇādiśarīrāṇāṅ tēṣāmēvamuktau na dōṣa iti bōdhyam ৷৷

2.58.31 ৷৷

sarvalōkapriyaṅ rāmaṅ tyaktvā sthitē tvayi prāksarvalōkahitē ratē saṅprati sarvalōkāhitē .ratē vānēna krūrēṇa karmaṇā sarvalōkaḥ kathamanurajyēta . "sarvalōkahitē ratam" iti pāṭhē rāmaviśēṣaṇaṅ sarvalōkapriyatvē hētutayēti bōdhyam ৷৷ 2.58.32 ৷৷



kathaṅ rājā bhaviṣyati pitēti śēṣaḥ . ityēvaṅ rājānaṅ brūhīti lakṣmaṇō .vōcadityarthaḥ ৷৷ 2.58.33 ৷৷



vismṛtā vismṛtasarvaprayōjanē .vasthitā āścaryaṅ manyamānēva viṣṭhitā sthitā ৷৷ 2.58.34-36 ৷৷



lakṣmaṇabāhupālitō lakṣmaṇēna sēvyamānaḥ abravīt uktamiti śēṣaḥ . nirīkṣatē rājñastava rathaṅ māṅ

ca ৷৷ 2.58.37 ৷৷



iti śrīrāmābhirāmē śrīrāmīyē rāmāyaṇatilakē vālmīkīya ādikāvyē .yōdhyākāṇḍē .ṣṭapañcāśaḥ sargaḥ ৷৷ 2.58 ৷৷