Sanskrit Commentaries

अथ तृतीयः सर्गः

 ।। 1.3.1 ।। श्रुत्वा वस्तु 1समाप्यं तत् धर्मात्मा धर्मसंहितम् ।

व्यक्तमन्वेषते भूयो यद्वृत्तं तस्य धीमतः ।। 1 ।।

एवं नारदात् गुरोः श्रुतदिव्यकाव्यनायकचरतरूपकाव्यविषयकस्य च प्राप्तकाव्यविषयकभगवन्नियोगानुग्रहस्य च महर्षेर्भगवद्योगबलजभगवदनुग्रहात् यत् संक्षेपश्रुतादभ्यधिकं समग्रं रामचरितं दृष्टं तत्सर्वं सामान्यतो ऽनुक्रम्यते तृतीयेन--श्रुत्वेत्यादि । वस्तुकाव्यविषयकथाशरीरं नारदाच्छ्रुत्वा समाप्यंभगवन्नियोगात् सप्रपञ्चप्रतिपादनपूर्वं समापनीयत्वेन च प्राप्तम्, धीमतःरामस्य यद्वृत्तमस्ति, तत् व्यक्तं--प्रपञ्चनेन सुस्पष्टम्, धर्मसंहितप्रसङ्गतस्सकलवर्णाश्रमधर्मोपदेशोपबृह्मितम् यथा, भूयःअभ्यधिकम् । "बहोर्लोपो भू च बहोः" इति बहोर्भूभाव ईयसुनि ईकारलोपश्च । अव्युत्पन्नो भूयश्शब्दो ऽप्ययम् । प्रतिपादयितुं अन्वेषतेउद्युङ्क्ते स्म । एवमादौ भूतार्थसिद्धये सर्वतस्स्मशब्दो ऽध्याहार्य इति प्रागेवावादिष्म ।। 1 ।।

(पूर्वसर्गे 'चकार' (श्लोक 42) इत्युक्तमेवार्थमस्मिन् सर्गे विशदयति ।)

(1 समग्रंङ.च) ।। 1.3.1 ।। 

 ।। 1.3.2 ।। उपस्पृश्योदकं सम्यक् मुनिः स्थित्वा कृताञ्जलिः ।

प्राचीनाग्रेषु दर्भेषु धर्मेणान्वेषते गतिम् ।। 2 ।।

उद्योगस्वरूप एवाभिनीयते--उपेति । 'उपस्पर्शस्त्वाचमनम्' इत्यमरः । 'सम्यक् हृदयङ्गमाभिरद्भिः त्रिः प्रोक्ष्य द्विः परिमृज्य' इत्यादिधर्मोपदिश्यमानरीत्या । प्राचीनेति । 'विभाषाञ्चेरदिक् स्त्रियाम्' इति स्वार्थे खः । दर्भेषु स्थित्वेति योजना । अम्बायोगजेनेति शेषः । धर्मेण गतिम्रामादीनां जन्मादिचरितरूपं अन्वेषते स्मचिन्तयति स्म ।। 1.3.2 ।। 

 ।। 1.3.3,4 ।। अन्विष्टकार्यसिद्धिरुच्यते :

रामलक्ष्मणसीताभी राज्ञा दशरथेन च ।

सभार्येण सराष्ट्रेण यत्प्राप्तं तत्र तत्त्वतः ।। 3 ।।

हसितं भाषितं चैव गतिर्यावच्च चेष्टितम् ।

तत्सर्वं धर्मवीर्येण यथावत्संप्रपश्यति ।। 4 ।।

भार्याः--राजभार्याः कौसल्याद्याः । रामादिसहितेन दशरथेन यद्वृत्तंराज्यपरिपालनादिरूपम् । प्राप्तंप्राप्तानुष्ठानम् । अन्ततो यच्च हसितादिकमपि तत्सर्वम्, धर्मवीर्येणभगवद्योगबलेन, तत्रसमाधौ, तत्वतः पश्यति स्म ।। 1.3.3,4 ।। 

 ।। 1.3.5 ।। स्त्रीतृतीयेन च तथा यत्प्राप्तं चरता वने ।

सत्यसन्धेन रामेण तत्सर्वं चान्ववैक्षत ।। 5 ।।

न केवलमेतावत् । अपि तु सलक्ष्मणस्य यस्य रामस्य स्त्रीसीता तृतीया सो ऽसौ स्त्रीतृतीयः ।। 5 ।।

(लक्ष्मणो द्वितीयः, सीता तृतीयेति यावत् ।) ।। 1.3.5 ।। 

 ।। 1.3.6 ।। ततः पश्यति धर्मात्मा तत्सर्वं योगमास्थितः ।

पुरा यत्तत्र निर्वृत्तं पाणावामलकं यथा ।। 6 ।।

समाधिदर्शनस्य च सन्ध्यादर्शनवत् द्राक् निमेषान्निवर्तनप्रसङ्गात् अकार्यकरतेत्याशङ्क्य भगवद्विशेषानुग्रहमूलत्वान्नैवमित्युच्यते--तत इति । सकलकालदेशसदाव्यापिभगवत्तादात्म्ययोगो योगस्सर्ववेदार्थसिद्धः । तत्रयोगे, पुरानिजकाव्यकृतिकालात्पुरा यद्वृत्तं रामादिविषयकं यच्चागामि वर्तमानं च तत्सर्वं करतलामलकवत् सुव्यक्तं सुदृढानुभवं च पश्यति स्म ।। 6 ।।

(सन्ध्या स्वप्नः) ।। 1.3.6 ।। 

 ।। 1.3.7 ।। तत्सर्वं तत्त्वतो दृष्ट्वा धर्मेण स महामतिः ।

अभिरामस्य रामस्य तत्सर्वं कर्तुमुद्यतः ।। 7 ।।

एवं चिकीर्षितकृतिकरणसामग्रीकत्वात्तत्र प्रवर्तत इत्युच्यते--तत्सर्वं कर्तुमिति । तत्सर्वं विषयीकृत्य काव्यं कर्तुमित्यर्थः ।। 1.3.7 ।। 

 ।। 1.3.8 ।। कामार्थगुणसंयुक्तं धर्मार्थगुणविस्तरं ।

समुद्रमिव रत्नाढ्यं सर्वश्रुतिमनोहरम् ।। 8 ।।

न केवलं रामचरितं, अपि तु कामार्थःकामपुरुषार्थप्रयोजनो यो गुणो वर्णनीयधर्मः शृङ्गारलक्षणः, तेन संयुक्तम् । एतेन काव्यलक्षणयुक्तत्वं समर्थितम् । तथा धर्मार्थः धर्मपुरुषार्थसिद्धिप्रयोजनो यो गुणो वर्णनीयधर्मः तस्य विस्तरेण वर्णनोपेतं, बहुव्रीहिः । अत एव रत्नाढ्यं समुद्रमिव, धर्मप्रयोजनवर्णनान्येवेह रत्नानि । तदुपगतेत्याद्युक्तलक्षणकत्वेन सर्वेषां श्रुतिमनोहरम् । 1कश्चित्तु सर्वाभिष्षड्जातिसप्तस्वरसम्बन्धिनीभिः कान्ताभिः द्वाविंशतिश्रुतिभिः मनोहरम् । अत्र शाण्डिल्यः--'सम्प्रयुक्तो विधानेन तथा नाडीसमुद्रभवः । सुखहेतुर्ध्वनिर्यस्सः श्रुतिरित्यभिधीयते ।। कान्ता प्रभावती सिद्धा सुप्रबा चैव षड्जगाः । उग्रा शिखा च दीप्ता च स्युरेता ऋषभानुगाः ।। गान्धारानुगते द्वे तु नीह्रादिह्लादिनीति च । क्षान्तिस्सर्वसहा धीरा विभूतिर्मध्यमानुगाः ।। मालिनो चपला लोला सर्वरत्नप्रभावती । इमाश्चतस्रः श्रुतयः पञ्चमानुगताः स्मृताः ।। विकल्पिनी च शान्ता च हृदयोन्मालिनी तथा । एतास्तु तिस्रः श्रुतयो धैवतानुगमा मताः ।। विस्तारिणी प्रसन्ना(पञ्चा) च निषादानुगते उभे ।।' इतीत्यादि तत्रैव सुस्पष्टम् । तन्त्रीनाडीसमुत्पन्ना(त्थाना)दखिलधर्मैश्श्रुतितद्भेदैर्गतिविशेषोपयुक्तैः काव्यस्य मनोहरत्वम् । एवमधिकमसङ्गतमेव स्वकमिथ्यापण्डित्यप्रकटनाय वृथा ग्रन्थगौरवाय च ब्रूते । तथा प्रकृतिप्रत्ययविवेचनाबलादर्थविशेषसिद्धिस्थलेपि निस्सन्देहप्रकृतिप्रत्ययस्थलेपि व्याकरणं लिखति । पदार्थसन्देहरहितस्थलेपि निघण्टून् लिखति । मिथ्यापाण्डित्यप्रकटनायै(न एव)व, प्रकटयतु तत्प्रीतिमद्भयः ।। 8 ।।

(1 रामानुजः) ।। 1.3.8 ।। 

 ।। 1.3.9 ।। स यथा कथितं पूर्वं नारदेन महात्मना ।

रघुवंशस्य चरितं चकार भगवान्मुनिः ।। 9 ।।

स इति । रघुवंशस्येति बहुव्रीहिः । रामस्येति यावत् । चरितं--तद्विषयककाव्यं इत्यर्थः ।। 1.3.9 ।। 

 ।। 1.3.10 ।। जन्म रामस्य सुमहद्वीर्यं सर्वानुकूलताम् ।

लोकस्य प्रियतां क्षान्तिं सौम्यतां सत्यशीलताम् ।। 10 ।।

अथ योगतस्स्वोपदृष्टो नारदश्रुतादभ्यधिको यो विशेषस्तदनुक्रमः क्रियते सामान्यतः काव्यप्रतिपाद्यार्थपरिज्ञानाय--जन्मेति । सुमहत् वीर्यं यस्मिन् जन्मनि तत्तथा । पुत्रकामेष्टिप्राजापत्योपनीतभगवद्ब्रह्मतेजोवशवीर्यरूपवीर्यमूलकं यद्रामस्य जन्मावतरणं योगदृष्टं तच्चाकारोत्तमे काव्ये इति सर्गान्तार्धेन सम्बन्धः । तथा तदन्तप्रतिपाद्यं सर्वं । तच्चकारेतितत्प्रतिपादनं चात्र चकारेत्यर्थः । सर्वानुकूलतां सर्वप्राणिनामिहामुत्रार्थानुकूलमनोवाक्कायव्यापारताम् । प्रत्येकं मामको मामक इति अभिस्नेहास्पदताम् । अत्र हेतुः--क्षान्त्यादित्रयम् । शक्यप्रतिक्रियापकारेष्वपि तदपकारोपेक्षा--क्षान्तिः । भृत्येष्वपि परुषवागादिराहित्यं सौम्यता । सत्यशीलतांसत्यवचनप्रधानसद्वृत्तताम् । "शीलं स्वभावे सद्वृत्ते" ।। 1.3.10 ।। 

 ।। 1.3.11 ।। नाना चित्राः कथाश्चान्या विश्वामित्रसमागमे ।

जानक्याश्च विवाहं च धनुषश्च विभेदनम् ।। 11 ।।

विश्वामित्रसमागमे नानाचित्रकथाः, लौकिक्यः । धनुर्भेदजानकीविवाहयोः क्रमेणान्वयो द्रष्टव्यः । तथाग्रेपि क्कचित् । जानक्याश्चेति चकारादूर्मिळादेर्विवाहः ।। 1.3.11 ।। 

 ।। 1.3.12,13 ।। रामरामविवादं च गुणान् दाशरथेस्तथा ।

रामेणभार्गवेण रामस्य विवादः । तथा गुणानिति भार्गवेणोपदिश्यमानपरमपुरुषत्वादिगुणान् अयोध्याकाण्डादौ वक्ष्यमाणान् राज्याभिषेकार्हगुणांश्च ।।

तथा ऽभिषेकं रामस्य कैकेय्या दुष्टभावताम् ।। 12 ।।

व्याघातं चाभिषेकस्य रामस्य च विवासनम् ।

व्याघातो विघ्नः ।। 1.3.12 ।। 

राज्ञः शोकविलापं च परलोकस्य चाश्रयम् ।। 13 ।।

प्रकृतीनां विषादं च प्रकृतीनां विसर्जनम् ।

प्रकृतीनां विसर्जनम् । विवासकाले स्वानुयायिपौराणां प्रतिनिवर्तनम् ।। 1.3.13 ।। 

 ।। 1.3.14,15,16 ।। निषादाधिपसंवादं सूतोपावर्तनं तथा ।। 14 ।।

गङ्गायाश्चापि सन्तारं भरद्वाजस्य दर्शनम् ।

भरद्वाजाभ्यनुज्ञानाच्चित्रकूटस्य दर्शनम् ।। 15 ।।

वास्तुकर्म निवेशं च भरतागमनं तथा ।

प्रसादनं च रामस्य पितुश्च सलिलक्रियाम् ।। 16 ।।

वास्तुकर्म--चित्रकूटे पर्णशालानिर्माणम् । तत्पूर्वकस्तत्र निवेशः । तथा प्रसादनं च रामस्येति । भरतेनेति शेषः ।। 1.3.14,15,16 ।। 

 ।। 1.3.17 ।। पादुकाग्र्याभिषेकं च नन्दिग्रामनिवासनम् ।

दण्डकारण्यगमनं विराधस्य वधं तथा ।। 17 ।।

पादुकयोरग्र्यसिद्धिकःस्ववत्पूज्यतासिद्धिकःअभिषेकः--स्वपादक्रमणरूपिणी अभिषेकभावना । तथानन्दिग्रामे निवासनमिति । भरतस्येति शेषः । स्वार्थे णिः । तथा ऽग्रे ऽपि ।। 1.3.17 ।। 

 ।। 1.3.18 ।। दर्शनं शरभङ्गस्य सुतीक्ष्णेन समागमम् ।

अनसूया समस्यामप्यङ्गरागस्य चार्पणम् ।। 18 ।।

अनसूयासमस्यांअनसूयया अत्रिपत्न्या समस्यासङ्गमः । सीताया विशिष्येति शेषः । 'परिचर्यापरिसर्यामृगयाटाट्यानामुपसंख्यानम्' इत्यादिशब्दादस्यतेः 'स्त्रियाम्' इति यक्प्रत्ययनिपातः ।। 1.3.18 ।। 

 ।। 1.3.19 ।। अगस्त्यवचनं चैव जटायोरभिसङ्गमम् ।

शूर्पणख्याश्च संवादं विरूपकरणं तथा ।। 19 ।।

अगस्त्यवचनमायुधदानादिविषयम् ।। 1.3.19 ।। 

 ।। 1.3.20 ।। वधं खरत्रिशिरसोरुत्थानं रावणस्य च ।

मारीचस्य वधं चैव वैदेह्या हरणं तथा ।। 20 ।।

खरत्रिशिरसोरिति दूषणादेरप्युपलक्षकः । उत्थानंसीतापहारार्थोद्योगः ।। 1.3.20 ।। 

 ।। 1.3.21,22,23 ।। राघवस्य विलापं च गृध्रराजनिबर्हणम् ।

कबन्धदर्शनं चैव पम्पायाश्चापि दर्शनम् ।। 21 ।।

शबरीदर्शनं चैव फलमूलाशनं तथा ।

प्रलापं चैव पम्पायां हनूमद्दर्शनं तथा ।। 22 ।।

ऋश्यमूकस्य गमनं सुग्रीवेण समागमम् ।

प्रत्ययोत्पादनं सख्यं वालिसुग्रीवविग्रहम् ।। 23 ।।

प्रत्ययोत्पादनं--सालादिभेदेन सुग्रीवस्य विश्वासजननम् । सख्यमिति । रामसुग्रीवयोरिति शेषः । विग्रहमिति । युद्धं, वैरानुकथनमिति यावत् ।। 1.3.21,22,23 ।। 

 ।। 1.3.24 ।। वालिप्रमथनं चैव सुग्रीवप्रतिपादनम् ।

ताराविलापं समयं वर्षरात्रिनिवासनम् ।। 24 ।।

प्रतिपादनमिति । राज्ये स्थापनमिति यावत् । शरदि कार्यार्थोद्योगः कार्य इति रामसुग्रीवकृतस्सङ्केतःसमयः । वर्षरात्रिनिवासनमिति । विरहदुःखपीडया रामस्येति शेषः ।। 1.3.24 ।। 

 ।। 1.3.25 ।। कोपं राघवसिह्नस्य बलानामुपसंग्रहम् ।

दिशः प्रस्थापनं चैव पृथिव्याश्च निवेदनम् ।। 25 ।।

पृथिव्याश्च निवेदनमिति । सीतादर्शनार्थमन्वेषणीयपृथिवीदेशविशेषोपदेशः सुग्रीवकृत इति शेषः ।। 1.3.25 ।। 

 ।। 1.3.26 ।। अङ्गुलीयकदानं च ऋक्षस्य बिलदर्शनम् ।

प्रायोपवेशनं चैव संपातेश्चापि दर्शनम् ।। 26 ।।

बिलदर्शनं हनूमदादेरिति शेषः । तथाग्रे ऽपि ।। 1.3.26 ।। 

 ।। 1.3.27 ।। पर्वतारोहणं चैव सागरस्यापि लङ्घनम् ।

समुद्रवचनाच्चैव मैनाकस्य च दर्शनम् ।। 27 ।।

समुद्रवनादिति । विश्रमार्थं प्रेषितस्येति शेषः ।। 1.3.27 ।। 

 ।। 1.3.28 ।। देवताभिप्रसादश्च छायाग्राहस्य दर्शनम् ।

सिह्निकायाश्च निधनं लङ्कामलयदर्शनम् ।। 28 ।।

देवतानामभिप्रसादो देवताभिप्रसादनम् । लङ्कामलयो नामलङ्काद्वीपगतः कश्चिद्गिरिः ।। 1.3.28 ।। 

 ।। 1.3.29 ।। रात्रौ लङ्काप्रवेशं च एकस्य च विचिन्तनम् ।

आपानभूमिगमनमवरोधस्य दर्शनम् ।। 29 ।।

एकस्यअसहायस्य । आपानंपानभूमिः, तद्गमनम् तथा । रावणस्येति शेषः । तथाग्रे ऽपि ।। 1.3.29 ।। 

 ।। 1.3.30,31 ।। दर्शनं रावणस्यापि पुष्पकस्य च दर्शनम् ।

अशोकवनिकायानं सीतायाश्चापि दर्शनम् ।। 30 ।।

अभिज्ञानप्रदानं च सीतायाश्चापि भाषणम् ।

राक्षसीतर्जनं चैव त्रिजटास्वप्नदर्शनम् ।। 31 ।।

अभिज्ञायते ऽनेनेत्यभिज्ञानंअङ्गुळीयकम् ।। 1.3.30,31 ।। 

 ।। 1.3.32 ।। मणिप्रदानं सीताया वृक्षभङ्गं तथैव च ।

राक्षसीविद्रवं चैव किङ्कराणां निबर्हणम् ।। 32 ।।

मणिप्रदानमिति । रामं प्रतीति शेषः ।। 1.3.32 ।। 

 ।। 1.3.33 ।। ग्रहणं वायुसूनोश्च लङ्कादाहाभितर्जनम् ।

प्रतिप्लवनमेवाथ मधुनिर्यातनं तथा ।। 33 ।।

लङ्कादाहश्च अभितर्जनञ्च तथा । तत्र राक्षसानामिति शेषः । प्रतिप्लवनंपुनः सागरतरणम् । मधूनांक्षौद्राणाम् ।। 1.3.33 ।। 

 ।। 1.3.34 ।। राघवाश्वासनं चैव मणिनिर्यातनं तथा ।

सङ्गमं च समुद्रेण नलसेतोश्च बन्धनम् ।। 34 ।।

निर्यातनंदानम् । नलबद्धोः यस्सेतुः स नलसेतुः ।। 1.3.34 ।। 

 ।। 1.3.35 ।। प्रतारं च समुद्रस्य रात्रौ लङ्कावरोधनम् ।

विभीषणेन संसर्गं वधोपायनिवेदनम् ।। 35 ।।

प्रतारं--भावे घञ् । विभीषणसंसर्गः सेतुबन्धनात्पूर्वम् ।। 1.3.35 ।। 

 ।। 1.3.36 ।। कुम्भकर्णस्य निधनं मेघनादनिबर्हणम् ।

रावणस्य विनाशं च सीतावाप्तिमरेः पुरे ।। 36 ।।

विभीषणाभिषेकं च पुष्पकस्य च दर्शनम् ।

अरेः पुरे सीतावाप्तिं विभीषणाभिषेकं चेत्यन्वयः ।। 1.3.36 ।। 

 ।। 1.3.37,38 ।। अयोध्यायाश्च गमनं भरद्वाजसमागमम् ।

प्रेषणं वायुपुत्रस्य भरतेन समागमम् ।। 37 ।।

रामाभिषेकाभ्युदयं सर्वसैन्यविसर्जनम् ।

स्वराष्ट्ररञ्जनं चैव वैदेह्याश्च विसर्जनम् ।। 38 ।।

अभ्युदयः--उत्सवः ।। 1.3.37,38 ।। 

 ।। 1.3.39 ।। अनागतं च यत्किञ्चिद्रामस्य वसुधातले ।

तच्चकारोत्तमे काव्ये वाल्मीकिर्भगवानृषिः ।। 39 ।।

इत्यार्षे श्रीमद्रामायणे बालकाण्डे तृतीयः सर्गः

--

अनागतंब्राह्मणपुत्रोज्जीवनाश्वमेधयागादि । उत्तमे काव्य इति । समग्रकाव्यलक्षणलक्षितत्वात् काव्योत्तमे, पूर्वोत्तरविभागवतीति शेषः ।। 1.3.39 ।।  [एकोनचत्वारिंशत्]

इति श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे तृतीयः सर्गः

-- ।।  ।।