Sanskrit Commentaries

अथ सप्तसप्ततितमः सर्गः

[अयोध्यावासः]

 ।। 1.77.1 ।। गते रामे प्रशान्तात्मा रामो दाशरथिधर्नुः ।

वरुणायाप्रमेयाय ददौ हस्ते 1ससायकम् ।। 1 ।।

अथ संपूर्णकामतया दशरथस्य पुरप्रवेशादिःगते राम इत्यादि । परशुराम इति यावत् । हस्तेस्वहस्ते स्थितं सायकं धनुश्च वरुणाय ददौ, न्यासात्मनेति शेषः । वरुणस्याप्रमेयत्वं" भृगुर्वै वारुणिः । वरुणं पितरमुपससार' इत्यादिना साक्षात् शुद्धब्रह्मविद्याप्रवर्तकदेशिकेन्द्रत्वादप्रमेयवैभवत्वम् । तस्य च सत्त्वप्रधानतो ब्रह्मण आन्तरमूर्तित्वात् ब्रह्मणा रामेणाप्ते एतस्मिन् प्रदानम् । एवं वरुणादिमहामहादेवतानामपि स्वेष्टविनियोजकत्वेन भगवान् रामो ब्रह्मा स्वावगमः । वरुणायेत्यादौ षष्ठ्यर्थे चतुर्थ्याश्रये तु पाङ्क्तो ऽर्थः ।। 1 ।।

(वरुणायदेवैस्सह कौतुकदर्शनार्थमन्तरिक्षे स्थितायति, अप्रमेयायअन्यैः अयं वरुण इति तस्मिन् काले प्रमातुमशक्यामशि. अप्रमेयायअदृश्यायगो । अत्र ससायकं धनुरिति वा ऽन्वयः)

(1 महायशाः.ङ.ज) ।। 1.77.1 ।। 

 ।। 1.77.2 ।। अभिवाद्य ततो रामो वसिष्ठप्रमुखानृषीन् ।

पितरं 2विह्वलं दृष्ट्वा प्रोवाच रघुनन्दनः ।। 2 ।।

विह्वलःपरवशः ।। 2 ।।

( विह्वलंपरवशं । अनेन परशुरामेण कृतां परत्वसूचिकां स्तुतिं वरुणाय धनुर्दानं च दशरथो न ज्ञातवानिति गम्यतेगो. धनुर्दानवृत्तान्तस्य मायया तिरोधानमन्यान् प्रतिति. अत्र विह्वलत्वं भयकृतमिति युक्तम् । पूर्वं परशुरामात् भयाविष्करणात्, 'गतो राम इति श्रुत्वा हृष्टः' इत्यनन्तरमेवोक्तश्च.) ।। 1.77.2 ।। 

 ।। 1.77.3 ।। जामदग्न्यो गतो रामः प्रयातु चतुरङ्गिणी ।

1अयोध्याभिमुखी सेना त्वया नाथेन पालिता ।। 3 ।।

चतुरङ्गिणीति । 'प्रातिपदिकान्तनुम्' इत्यादिना णत्वम् ।। 3 ।।

(1 एतदनन्तरंसंदिशस्व महाराज सेनां त्वच्छासने स्थिताम् । शासनं काङ्क्षते सेना चातकालिर्जलं यथा ।। 4 ।। इत्यधिकं.ङ.) ।। 1.77.3 ।। 

 ।। 1.77.4 ।। रामस्य वचनं श्रुत्वा राजा दशरथः सुतम् ।

बाहुभ्यां सम्परिष्वज्य मूर्ध्नि चाघ्राय राघवम् ।। 4 ।।

गतो राम इति श्रुत्वा हृष्टः प्रमुदितो नृपः ।

पुनर्जातं तदा मेने पुत्रमात्मानमेव च ।। 5 ।।

तां सेनांप्रथमं क्षुभितां पश्चात् प्राप्तश्वासां चेत्यर्थः । प्रतिबन्धाभावात् पुरीं चाशु जगाम ।। 1.77.5 ।। 

 ।। 1.77.6 ।। चोदयामास तां सेनां, जगामाशु ततः पुरीम् ।

पताकाध्वजिनीं रम्यां तूर्योद्धुष्टनिनादिताम् ।। 6 ।।

अस्यैव विस्तरःपताकेत्यादि । पताकाध्वजपटः । ध्वजः--दम्डः । पताकान्विता ध्वजास्सन्ति अस्या इति तथा । उद्धुष्टमिति भावे निष्ठा ।। 6 ।।

( यद्यप्यत्र पताकाध्वजपटः, ध्वजःदण्डः इति गोविन्दराजैरपि व्याख्यातम्, अथापि तैरेव अन्यत्र (अयो623) ध्वजाःसचिहाः, पताकाःचिहरहिताः, इति व्याख्यातम् । तदेवात्रापि युक्तं ग्रहीतुमिति ।। (ह्रस्वदीर्घध्वजभेद इत्यप्याहुःगो) ।। 11.77.6 ।। 

 ।। 1.77.7 ।। 2 सिक्तराजपथां रम्यां प्रकीर्णकुसुमोत्कराम् ।

राजप्रवेशसुमुखैः पौरैर्मङ्गल1वादिभिः ।। 7 ।।

मङ्गलंआशीर्वदनं वदितुं शीलमस्त्येषामिति तथा ।। 7 ।।

(2 सिक्तराजपथैरम्यां, सिक्तराजपथारम्यांज)

( रम्यामिति पुनरुक्तिः तत्तद्द्विशेषणरमणीयत्वाभिप्रायेणगो. सिक्तैः राजपथैः रम्यांशि. सिक्तेन राजपथेन आसमन्तात् रम्यांति.) ।। 1.77.7 ।। 

 ।। 1.77.8 ।। संपूर्णां प्राविशद्राजा जनौघैः समलङ्कृताम् ।

पौरैः प्रत्युद्गतो दूरं द्विजैश्च पुरवासिभिः ।। 8 ।।

श्रीमद्भिरिति । दारपरिग्रहादधिकलक्ष्मीवद्भिः ।। 1.77.8 ।। 

 ।। 1.77.9 ।। पुत्रैरनुगतः श्रीमान् श्रीमद्भिश्च महायशाः ।।

प्रविवेश गृहं राजा हिमवत्सदृशं पुनः ।। 9 ।।

हिमवत्सदृशमिति । अनेन सुधालेपजधावल्यमौन्नत्यं च लक्ष्यते । सजनःसबन्धुजनः गृहे विद्यमानः । काम्यन्त इति कामाःविषयभोगपरिकरस्रक्चन्दनाभरणादयः तैः सुपूजितःप्राप्तपूजःप्राप्तानन्दइत्यर्थः ।। 1.77.9 ।। 

 ।। 1.77.10 ।। ननन्द सजनो राजा गृहे कामैः सुपूजितः ।

कौसल्या च सुमित्रा च कैकेयी च सुमध्यमा ।। 10 ।।

वधूनांस्नुषाणां प्रतिग्रहःआरात्र्यादिमङ्गलाचारपूर्वकः । राजयोषितःदशरथपत्न्यः ताश्च वधूप्रतिग्रहे युक्ताः ।। 1.77.10 ।। 

 ।। 1.77.11 ।। 2वधूप्रतिग्रहे युक्ता याश्चान्या राजयोषितः ।

ततः सीतां महाभागामूर्मिलां च यशस्विनीम् ।। 11 ।।

कुशध्वजसुते चोभे जगृहुर्नृपपत्नयः ।

मङ्गला1लपनैश्चैव शोभिताः क्षौमवाससः ।। 12 ।।

मङ्गलार्थमालपनमाशीर्वादः तैरुपलक्षिता इति शेषः । देवतायतनंपुरदैवत3गृहदैवतायतनवेदिः । प्रत्यपूजयन्निति । प्रणमन्ति स्म ।। 12 ।।

(2 एतदनन्तरंराम च लक्ष्मणं चैव शत्रुघ्नं भरतं तथा । आर्चयन्मङ्गलासीर्भिर्मङ्गलैरभ्यपूजयन् । उपहारैश्च संहृष्टाः कुमारानभिपूज्य च ।। इत्यधिकंङ.)

( देवतायतनानिगृहदेवतानामर्चागृहाणि, प्रत्यपूजयन्--गन्धपुष्पादिभिरपूजयन् । आयतनपूजामात्रे स्त्रीणामधिकारादिति भावःगो.)

(1 लपनैर्होर्मेःज., लंभनैश्चैवङ.)

(3 ग्रामग.) ।। 1.77.12 ।। 

 ।। 1.77.13,14 ।। देवतायतनान्याशु 2सर्वास्ताः प्रत्यपूजयन् ।

4अभिवाद्याभिवाद्यांश्च सर्वा राजसुतास्तदा ।। 13 ।।

5रेमिरे मुदिताः सर्वा भर्तृभिः सहिता रहः ।

कृतदाराः 6कृताज्ञाश्च सधनाः ससुहृञ्जनाः ।। 14 ।।

अभिवादार्हाःअभिवाद्या । कृताज्ञाःअनुष्ठितपितृनियोगाः । सधनाःस्वस्वभोगोपयुक्तजीवाजीवधनसहिताः ।। 14 ।।

( देवतायतनानिगृहदेवतानामर्चागृहाणि, प्रत्यपूजयन्--गन्धपुष्पादिभिरपूजयन् । आयतनपूजामात्रे स्त्रीणामधिकारादिति भावःगो.)

(2 यथार्हं.घ)

(4 एतदनन्तरं 'स्वं स्वं गृहमथा ऽ ऽसाद्य कुबेरभवनोपमम् । गोभिर्धनैश्च धान्यैश्च तर्पयित्वा द्विजोत्तमान्ङ.)

(5 एतदनन्तरंकुमाराश्च महात्मानो वीर्येणाप्रतिमा भुवि । अधिकम्ङ)

(6 कृतास्त्राश्चङ) ।। 1.77.14 ।। 

 ।। 1.77.15 ।। 7शुश्रूषमाणाः पितरं वर्तयन्ति नरर्षभाः ।

8कस्यचित्त्वथ कालस्य राजा दशरथः सुतम् ।। 15 ।।

कस्यचित्कालस्येति । अत्यय इति शेषः ।। 15 ।।

(7 एतदनन्तरंकालेकाले तु नीतिज्ञास्तोषयन्तो गुरुं गुणैः । अधिकंङ.)

( वर्तयन्तिवर्तन्ते, णिजर्थो ऽविवक्षितः.शि)

(8 एतदनन्तरंअभिवादयितुं प्राप्तं श्यामं कमललोचनम् । अक्लिष्टकारिणं शूरं परसैन्यविमर्दनम् । विनयं देहयोगेन संप्राप्तमिव संस्थितम् । अधिकम्ङ) ।। 1.77.15 ।। 

 ।। 1.77.16 ।। भरतं कैकयीपुत्रमब्रवीद्राघुनन्दनः ।

अयं केकयराजस्य पुत्रो वसति पुत्रक ।। 16 ।।

मातुलस्तवेति । अतो गत्वा ऽ ऽगच्छेति शेषः ।। 1.77.16 ।। 

 ।। 1.77.17 ।। 1 त्वां नेतुमागतो वीर युधाजिन्मातुलस्तव ।

2 श्रुत्वा दशरथस्यैतद्भरतः कैकयीसुतः ।। 17 ।।

एतदिति । वाक्यमिति शेषः ।। 17 ।।

(1 एतदनन्तरं 'प्रार्थितस्तेन धर्मज्ञ मिथिलायामहं तदा । ऋषिमध्ये तु तस्य त्वं प्रीति कर्तुमिहार्हसि ।। इत्यधिकम्ङ.) ।। 1.77.17 ।। 

 ।। 1.77.18 ।। गमनायाभिचक्राम शत्रुघ्नसहितस्तदा ।

आपृच्छ्य पितरं शूरो रामं चाक्लिष्टकारिणम् ।। 18 ।।

अक्लिष्टंकस्यापि दुःखरहितं यथा भवति तथा कर्तुं शीलमस्त्यस्येति तथा ।। 18 ।।

( 18 सर्गे रामलक्ष्मणयोरिव भरतशत्रुघ्नयोः सौभ्रात्रातिशयः प्रत्यपादि.)

('अक्लिष्टव्रतधर्मज्ञः' इत्यादाविव विनैव क्लेशं उत्साहेनानायासतः सर्वं कर्तुं समर्थ इति वा ऽर्थः) ।। 1.77.18 ।। 

 ।। 1.77.19 ।। 3मातृश्चापि नरश्रेष्ठः शत्रुघ्नसहितो ययौ ।

गते च भरते रामो लक्ष्मणश्च महाबलः ।। 19 ।।

पितरं देवसंकाशं पूजयामासतुस्तदा ।

पितुराज्ञां पुरस्कृत्य पौरकार्याणि सर्वशः ।। 20 ।।

चकार रामो धर्मात्मा प्रियाणि च हितानि च ।

मातृभ्यो मातृकार्याणि 1कृत्वा परमयन्त्रितः ।। 21 ।।

परमंअत्यन्तं यन्त्रितःश्रुतिस्मृतिमर्यादानतिलंघी । गुरुकार्याणीति । गुरूचितशुश्रूषादिकार्याणीति यावत् ।। 21 ।।

(1 राज्ञाङ) ।। 1.77.21 ।। 

 ।। 1.77.22 ।। गुरूणां गुरुकार्याणि काले काले ऽन्ववैक्षत ।

एवं दशरथः प्रीतो ब्राह्मणा नैगमास्तथा ।। 22 ।।

तथा नैगमाःवणिजः । विषयवासिन इति । प्रीता इति विपरिणामः ।। 1.77.22 ।। 

 ।। 1.77.23 ।। रामस्य शील2वृत्तेन सर्वे विषयवासिनः ।

तेषामतियशा लोके रामः सत्यपराक्रमः ।। 23 ।।

तेषां चतुर्णां मध्ये सत्यपराक्रमः राम एव लोके गुणवत्तरःअतिशयेनानन्तकल्याणगुणसम्मतो बभूव । यथा भगवान् स्वयम्भूः देवासुरान्तसकलसंसारिणां साधारण्येन निस्तुलाधिकजाग्रन्निर्मलनिसर्गभूमविद्यैश्वर्यानन्दवैभवेन सज्जनसाधारणनिरयभरणस्वर्गप्रापणपरमापवर्गान्तसकलपुरुषार्थसाक्षात्साधकत्वेन सर्वसम्मतसर्वोपसेव्यानन्तकल्याणगुणो भवति, उपादानत्वेन सर्वात्मकत्वाच्च सर्वसम्मतसच्चिदानन्दतत्त्वतत्स्वरूपत एवाविवादतस्सर्वलोकसम्मतविद्यैश्वर्यादिगुणो भवति तथेत्यर्थः ।। 23 ।।

(2 वृत्ताभ्यांङ) ।। 1.77.23 ।। 

 ।। 1.77.24 ।। स्वयम्भूरिव भूतानां बभूव गुणवत्तरः ।

रामस्तु सीतया सार्धं विजहार बहूनृतून् ।। 24 ।।

मनस्वीअनुकूलमनस्कः । अतः तद्गतःतया सीतया अभिगतःनित्यसेव्यमानः आस्थान्यवस्थानादिना असन्निधाने ऽपि तस्य हृदि तया नित्यं समर्पितःसततोत्कण्ठितो भवति ।। 1.77.24 ।। 

 ।। 1.77.25 ।। मनस्वी 3 तद्गतस्तस्या नित्यं हृदि समर्पितः ।

प्रिया तु सीता रामस्य दाराः पितृकता 1इति ।। 25 ।।

सीता रामस्य पितृकृता दारा इति तु विशिष्य प्रिया भवति । उत्तमस्त्रीत्वादेव स्वतः प्राप्ता प्रीतिस्सीतायां पितृकृतत्वेन बहुमाननास्पदभूता चाभूदित्यर्थः । न केवलं पितृकृतेति प्रीतिः, अपि तु गुणात्इष्टशिष्टहितकारित्वादिपातिव्रत्यगुणात् । रूपंआत्मीयनिस्तलाधिकसौन्दर्यात्मकगुणस्तथा । भूयःअभ्यधिकं रामस्यास्यां प्रीतिरवर्धत ।। 25 ।।

( तस्यां गतःइति वा ऽर्थः)

(3 तद्गतमनाःङ)

(अत्र पितृपदेन दशरथो विवक्षितः । अथवा 'इयं सीता मम सुता' इत्यादिना सीतायाः जनकेन दानात् पिता ऽत्र सीतापिता विवक्षितः । सीताविवाहस्य स्वयंवरत्वव्यावृत्तये इदं विशेषणम् । यद्यपि अयोध्याकाण्डान्ते--अनसूयया सीतां प्रति तत्स्वयंवरवृत्तान्त एव पृष्टः, अथापि सीता 'मम पित्रा त्वहं दत्ता' इत्येवं प्रत्यवोचत् । एवञ्च सीताविवाहः वीर्यशुल्कप्रधानः गौणः स्वयंवर इति ।।)

(1 इवङ) ।। 1.77.25 ।। 

 ।। 1.77.26 ।। 2गुणाद्रूपगुणाच्चापि प्रीतिर्भूयो ऽभ्यवर्धत ।

तस्याश्च भर्ता द्विगुणं हृदये परिवर्तते ।। 26 ।।

तस्याश्च हृदये भर्ता रामः गुणाद्रूपगुणाच्च द्विगुणं परिवर्तते स्म । उभयोः परस्परोङ्गितज्ञानं स्नेहमूलकं प्रदर्श्यते--अन्तरित्यादि । तस्य रामस्यान्तर्जातमपि हृदयंहार्दाभिप्रायं मैथिली हृदास्वहृदयेन ज्ञात्वा भूयःअभ्यधिकं व्यक्तं विशेषेणैव एवमेवेति विविच्य आख्याति स्म । एवं सो ऽपि सीतायाः ।। 26 ।।

(2 एतदनन्ततरं--तथैव रामस्सीताया प्राणेभ्यो ऽपि प्रियो ऽभवत् । हृदयं त्वेव जानाति प्रीतियोगं परस्परम् ।। अधिकम्ङ) ।। 1.77.26 ।। 

 ।। 1.77.27 ।। अन्तर्जातमपि व्यक्तं आख्याति हृदयं हृदा ।

तस्य भूयो विशेषेण मैथिली जनकात्मजा ।। 27 ।।

देवताभिस्समेति । मानुषावतारे ऽपीति शेषः । अत एव श्रीरिवेति उपमा ऽपि श्रिया एव सत्या । अत एवोत्तरश्लोकोपमा ऽप्युभयोः ।। 1.77.27 ।। 

 ।। 1.77.28 ।। देवताभिः समा रूपे सीता श्रीरिव रूपिणी ।

तया स राजर्षिसुतो ऽभिरामया

समेयिवानुत्तमराजकन्यया ।

अतीव रामः शुशुभे ऽतिकामया

विभुः श्रिया विष्णुरिवामरेश्वरः ।। 28 ।।

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायां बालकाण्डे सप्तसप्ततितमः सर्गः

समाप्तश्च बालकाण्डः

--

1अदुःखमानः (28 12) सर्गः ।। 28 ।। ।। 1.77.28 ।। 

बालकाण्डे तु सर्गाणां कथिता सप्तसप्ततिः ।

श्लोकानां द्वे सहस्रे च साशीतिशतकद्वयम् ।।

यस्सर्वोपनिषव्द्याख्या मङ्गलाभरणं व्यधात् ।

ब्रह्म जिज्ञासतां तस्मै नमो माधवयोगिने ।।

( अमरेश्वरःविष्णुः श्रियेव, मूर्तिभेदेनोपमानत्वम्गो)

( क पुस्तके अन्ते इदं पद्यमधिकं दृश्यते--

दयानिधे राघव रामचन्द्र निरस्य पापानि ममाखिलानि ।

त्वय्येव भक्तिं सुदृढां प्रयच्छ सैव प्रसूते सकलानभीष्टान् ।।)

(1 अजरमानःग)

इति श्रीमद्रामायणामृतकतकटीकायां श्रीमन्माधवयोगिविरचितायां बालकाण्डे सप्तसप्ततितमः सर्गः

बालकाम्डव्याख्या समाप्ता