Sanskrit Commentaries

अथ षट्षष्टितमः सर्गः

[परशुरामप्रतिष्टम्भनम्]

 ।। 1.76.1 ।। श्रुत्वा तञ्जामदग्न्यस्य वाक्यं दाशरथिस्तदा ।

गौरवाद्यन्त्रितकथः1 पितू राममधाब्रवीत् ।। 1 ।।

अथ रामेण जामदग्न्यसंहारः--श्रुत्वेत्यादि । पितुर्गौरवादिति । पितृसन्निधिगौरवादित्यर्थः । यन्त्रितानियमिता कथाउच्चैः कथनं येन स तथा ।। 1 ।।

(1 जामदग्न्यमथाङ)

(कथाआत्मश्लाधनं, अधिकभाषणं वा । तेन रामस्य परशुरामवैलक्षण्यमुक्तं भवति ।।) ।। 1.76.1 ।। 

 ।। 1.76.2 ।। श्रुतवानस्मि यत्कर्म कृतवानसि भार्गव

1अनुरुध्यामहे ब्रह्मन् पितुरानृण्यमास्थितः ।। 2 ।।

श्रुतेत्यादि । पितुरानृण्यंपितृघातृक्षत्रवधेन पितृवैरशुद्धिं आस्थितस्सन् यत्कर्मत्रिस्सप्तकृत्वः क्षत्रवधरूपं कृतवान् असि तच्छ्रुतवानस्मि । तदेनमनुरूध्यामहे--2अनुरुन्ध्मः--अङ्गीकुर्मः, अवश्यं शूरेण वैरशुद्धेः कर्तव्यत्वात्, कर्तरि यगार्षः ।। 2 ।।

(1 अनुरुन्ध्यामहेज)

(2 अनुसरामःग)

( 'अनो रुध कामे' इति धातुर्वा ऽयम्.) ।। 1.76.2 ।। 

 ।। 1.76.3 ।। वीर्यहीनमिवाशक्तं क्षत्रधर्मेण भार्गव

अवजानासि 3मे तेजः पश्य मे ऽद्य पराक्रमम् ।। 3 ।।

अपि तु वीर्यहीनं अत एव क्षत्रधर्मेण प्राप्ते धनुर्ग्रहयुद्धादौ अशक्तमिव मन्यमानो यन्मां अवजानासि, 'क्षत्रधर्मं पुरस्कृत्य गृह्णीष्व' इत्यादिवचनेनावमानं कृतवानसि, तन्नानुरुध्यामहे । 'अस्मदोर्द्वयोश्च' इति चकारादेकस्मिन्नपि बहुवचनम् । यदेवमतः--तेज इत्यादि । तेजः--पराभिभवासहनं । तच्च तच्च तन्मूलं पराक्रमं स्वशक्त्या पराभिभवनरूपव्यापाररूपं च पश्य ।। 3 ।।

( क्षत्रधर्मेण स्थितं, अत एव अशक्तं--ब्राह्मणोद्देश्यकातिभाषणासामर्थ्यरहितं मां त्वं वीर्यहीनमिवावजानासिशि.)

(3 मां रामङ) ।। 1.76.3 ।। 

 ।। 1.76.4 ।। इत्युक्त्वा राघवः क्रुद्धो भागर्वस्य शरासनम् ।

शरं च प्रतिजग्राह हस्ताल्लघुपराक्रमः ।। 4 ।।

इत्युक्त्वा क्रुद्धः--प्रागुक्तरूपावमानवचनेन 4क्रुद्धः । एवं क्रोधाविष्टत्वादेव तद्धस्तात्स्वयमेव धनुरादेर्बलात् प्रतिग्रहः । लघुःशीघ्रः पराक्रमो यस्य स तथा ।। 4 ।।

( चात् भार्गवनिष्ठां वैष्णवींशक्ति৷৷.अग्रे वक्ष्यति 'निर्वीर्यो जामदग्न्यो ऽसौ' इतिति.)

(4 क्रोधःघ.) ।। 1.76.4 ।। 

 ।। 1.76.5 ।। आरोप्य स धनू रामः शरं सज्यं चकार ह ।

जामदग्न्यं ततो रामं रामः क्रुद्धो ऽब्रवीद्वचः ।। 5 ।।

स रामो धनुरारोप्य--ज्यारोपं कृत्वा, शरं सज्यं--ज्यासहितं चकार । सन्धानं कृतवानिति यावत् ।। 1.76.5 ।। 

 ।। 1.76.6,7 ।। ब्राह्मणो ऽसीति पूज्यो मे विश्वामित्रकृतेन च ।

तस्माच्छक्तो न ते राम मोक्तुं प्राणहरं शरम् ।। 6 ।।

इमां1 वा त्वद्गतिं राम तपोबल2समार्जितान् ।

लोकानप्रतिमान् वा ते हनिष्यामि यदिच्छसि ।। 7 ।।

ब्राह्मणो ऽसीति । जमदग्निबीजत्वेन ब्राह्मण इति कृत्वा सामान्यतः पूज्यो ऽसि--वधानर्हो ऽसि । अपि च विश्वामित्रकृतेनविश्वामित्रभागिनेयसुतत्वेन च हेतुना पूज्यो ऽसीति यतः तस्मात् इमां प्रत्यक्षसिद्धां त्वद्गतिंगतिसाधनपादावित्यर्थः । लोकानिति । लोकप्राप्तिमार्गमित्यर्थः । यदिच्छसीति । उभयोर्मध्ये तद्वदेति शेषः ।। 7 ।।

(विश्वामित्रकृतेन--विश्वामित्रकृतेन स्नेहेन विश्वामित्रभगिन्यां सत्यवत्स्यां ऋचीकाञ्जातो जमदग्निः, तस्य पुत्रः परशुरामः इति विश्वामित्रसम्बन्धेनेत्यर्थःगो. विश्वामित्रात्--अस्मद्गुरुविश्वामित्रभगिनीपुत्रात् कृतेन--जातत्वेन च हेतुनाशि. विश्वामित्रकृते--इत्यस्मिन्नर्थे विभक्तिप्रतिरूपकमव्ययं वेदम्.)

(उत्तरत्र 'यदीमां मद्गतिं' इत्यत्र संचारस्य स्पष्टं प्रतीत्या अत्रैवं व्याख्यानम् । अत एव गोविन्दराजीये 'पादगतिं' इति पाठ आदृतः । पाद्मे ऽपि 'त्वत्पादकमले हन्मि' इति दृश्यते । शिरोमणिस्तु त्वद्गतिं--त्वत्कर्तृकं कामचारगमनं इति व्याचख्यौ । शिष्टं 14 तमश्लोकटिप्पण्यां द्रष्टव्यम्.)

(1 पादगतिंङ)

( 'लोकास्त्वप्रतिमा राम निर्जितास्तपसा मया' इत्यनुपदं सत्त्वात् अयं पाठो युक्तः)

(2 समार्जिताम्ङ)

( परं तु उत्तरत्र 22 तमश्लोके 'लोकान्' इति पदमन्यथा व्याख्यातम्.) ।। 1.76.7 ।। 

 ।। 1.76.8 ।। न ह्ययं वैष्णवो दिव्यः शरः परपुरञ्जयः ।

3मोघः पतति वीर्येण बलदर्पविनाशनः ।। 8 ।।

कुत एवमित्यतः--न ह्ययमित्यादि । वीर्येणस्वशक्त्या शत्रूणां बलजदर्पविनाशनः ।। 8 ।।

(3 एतदनन्तरंइति ब्रुवति काकुत्स्थे भार्गवं प्रति रोषिते । शतक्रतुमुखा देवा पुरस्कृत्य शतक्रतुम् ।। इत्यधिकंङ) ।। 1.76.8 ।। 

 ।। 1.76.9 ।। वरायुधधरं रामं द्रष्टुं सर्षिगणाः सुराः ।

पितामहं पुरस्कृत्य समेतास्तत्र सङ्घशः ।। 9 ।।

वरायुधं--वैष्णवं धनुः । सर्वतो रामाभ्युदयेनिजावतारत्वादेव सदेवगणपरिकरस्य भगवतो ब्रह्मणो दिदृक्षया आगमनं भवति । "अनुग्रहात्तदंशानां भगवतो दिदृक्षाप्रवृत्तिः । एवं प्रतिसर्गभगवदनुग्रहप्रसंगोपबृंहितत्वादेवेदं रामायणामृतं ब्रह्मकुलजीवातुः ।। 1.76.9 ।। 

 ।। 1.76.10,11 ।। गन्धर्वाप्सरसश्चैव सिद्धचारणकिन्नराः ।

यक्षराक्षसनागाश्च तद्द्रष्टुं महदद्भुतम् ।। 10 ।।

जडीकृते 1तदा ऽ ऽलोके रामे वरधनुर्धरे ।

निर्वीर्यो जामदग्न्यो ऽसौ रामो राममुदैक्षत ।। 11 ।।

एवं वरधनुर्धरे रामे--अधिकरणे, तदा ऽ ऽलोके--तस्य भार्गवस्या ऽ ऽलोके सति सङ्क्रान्त इति यावत् । तथा पुराणे--" ततः परशुरामस्य देहान्निर्गत्य वैष्णवम् । पश्यतां सर्वदेवानां तेजो राममुपागमत्" इति । अत एव भार्गवे जडीकृतेनिर्वीर्ये सति, यो ऽसौ निर्वीर्यो जामदग्न्यो रामः राममुदैक्षत । उद्भूतविष्णुतेजस्कमपश्यदित्यर्थः । तथैव जामदग्न्यो वक्ष्यति । 'त्वां मधुहन्तारं जानामि" इति ।। 11 ।।

(लोकेजने जडीकृतेस्तब्धे निर्वीर्यःनिर्गतवैष्णवतेजाःगो.)

(1 तदा लोकेङ.)

( नृसिह्मपुराणे) ।। 1.76.11 ।। 

 ।। 1.76.12 ।। तेजोभिर्गतवीर्यत्वाञ्जामदग्न्यो जडीकृतः ।

1 रामं कमलपत्राक्षं मन्दं मन्दमुवाच ह ।। 12 ।।

उक्तश्लोकार्थ एव विवरणरूपेणोच्यते पुनः--तेजोभिरित्यादि । रामसङ्क्रान्तैर्हेतुभिरिति शेषः । उवाच हेति । शरगतिप्रश्नोत्तरमिति शेषः ।। 12 ।।

(तेजोभि ऽहतध.)

(1 एतदनंतरंराम राम महाबाहो श्रुणु राम मयेरितम् । राजसूये कृते पूर्वं यज्ञे दशरथात्मज ।। इत्यधिकं.ङ.) ।। 1.76.12 ।। 

 ।। 1.76.13 ।। 2कश्यपाय मया दत्ता यदा पूर्वं वसुन्धरा ।

विषये मे न वस्तव्यमिति मां कश्यपो ऽब्रवीत् ।। 13 ।।

विषय इति । मे--मह्यं दत्ते विषये--कृत्स्नवसुब्धरालक्षणे देशे त्वया न वस्तव्यमिति मां कश्यपो ऽब्रवीत्, प्रजाभीत्यादिनिवृत्तिप्रयोजनाय ।। 13 ।।

(2 कश्यपस्थाने सर्वत्र काश्यपेत्यपि पाठः) ।। 1.76.13 ।। 

 ।। 1.76.14 ।। सो ऽहं गुरुवचः कुर्वन् पृथिव्यां न वसे निशाम् ।

कृता प्रतिज्ञा काकुत्स्थ कृता भूः कश्यपस्य हि ।।

यदेवमतः--सोहं गुरुवचः--कश्यपवचः अनुतिष्ठन् पृथिव्यां निशां न वसे, छान्दसस्तङ्, रात्रौ पृथिव्यां न वसाम्यद्यापि । अहन्यावश्यककार्यायागत्य गमनमात्रं दीक्षितपत्न्या इवादोष इत्याशयः । तदेति । यदा दत्तं, यदा च न वस्तव्यमित्युक्तं तदारभ्येत्यर्थः । पृथिव्यां न वस इति सम्बन्धः । कुतः पृथिव्यां न वस इत्यतः--कृतेत्यादि । हि शब्दः प्रसिद्धौ । यतस्सर्वप्रसिद्धतया भूः कश्यपस्य स्वत्त्वेन कृता, न वत्स्यामीति च प्रतिज्ञा च कृता, तस्मादेवेत्यर्थः ।। 14 ।।

( ब्रह्माण्डपुराणे 347 तमे ऽध्याये 'तेषामनुमते कृत्वा कश्यपं गुरुमात्मनः । वाजिमेधं ततो राजन् आजहार' इति दर्शनात् काश्यपस्य स्वगुरुत्वेनाभिधानम्.)

( ब्रह्माण्डपुराणादौ--"आहूय भूगुशार्दूलः सशैलवनकाननाम् । कश्यपाय ददौ सर्वामृते तं शैलमुत्तमम् । आत्मनः सन्निवासार्थ तं रामः पर्यकल्पयत् " इति दृश्यते । एतेन परशुरामः सर्वक्षत्रियविनाशपरिहाराय कश्यपेन निष्कासितः । अथापि स्वदेशे गमनागमनादिकं न प्रतिषिद्धावान् । यदाकदाचित् कार्यार्थंमत्रागतो ऽपि परशुरामः बहुदूरादपि प्रभाववशात् रात्रेः पूर्वं महेन्द्रं प्रति प्रतिनिवर्तमान आस । एतादृशगतिसामर्थ्यमेव 'मनोजवं गमिष्यामि' इत्यनेन सूचितम् । एतदेव च गतिशब्देनास्मिन् प्रकरण उच्यत इति भाव्यम् ।।) ।। 1.76.14 ।। 

 ।। 1.76.15 ।। 1 यदीमां मद्गतिं वीर हन्तुं नार्हसि राघव

मनोजवं गमिष्यामि महेन्द्रं पर्वतोत्तमम् ।। 15 ।।

यदेवमतो--यदीत्यादि । नार्हसि यदिइमां मद्गतिं च त्वं हन्तुन्नार्हसि--यदि नेच्छसीति यावत्, ततो मनोजवं पादमास्थाय महेन्द्रं पर्वतोत्तमं--केरळभूरूपं गमिष्यामि । स तु समुद्रान्मया ऽ ऽवासाय याचितः पश्चात् ।। 15 ।।

(1 तदिमां, तामिमां त्वं गतिंङ.ज)

( महेन्द्रं मनोजवं यथा स्यात् तथा गमिष्यामिशि) ।। 1.76.15 ।। 

 ।। 1.76.16 ।। लोकास्त्वप्रतिमा राम निर्जितास्तपसा मया ।

जहि तान् शरुमुख्येन मा भूत्कालस्य पर्ययः ।। 16 ।।

अतो ये लोका निर्जितास्ताञ्जहि ।। 16 ।।

(अत्र पुण्यर्जितलोकहननाभ्यनुज्ञया ऽस्य तत्त्ववित्त्वं व्यङ्ग्यम् । रामस्य लोकदानप्रतिबन्धयोः स्वातन्त्र्यदर्शनेन परेशत्वबोधनं चति. लोकहनननं नाम लोकदानप्रतिबन्धःगो.) ।। 1.76.16 ।। 

 ।। 1.76.17 ।। 2 अक्षयं मधुहन्तारं जानामि त्वां 3सुरेश्वरम् ।

धनुषो ऽस्य परमार्शात् स्वस्ति ते ऽस्तु परंतप ।। 17 ।

त्वां तु लोकदानप्रतिबन्धस्वतन्त्रं 'उतामृतत्वस्येशानः' इति श्रुतिप्रसिद्धं विराजं ब्रह्माणमेव जानामि इत्याह--अक्षयमित्यादि । भूमविराडुपग्रहमिति यावत् । कुत एवं निश्चयः ? इत्यतः--धनुष इत्यादि । अस्येति । वैराजस्येत्यर्थः । परामर्शःग्रहणाकर्षणादिव्यापारः ।। 17 ।।

('उतामृतत्वस्येशानः' इति श्रुतिप्रसिद्धं ब्रह्मा त्वमित्याह--अक्षय्यमितिति.)

(2 अक्षय्यंङ)

(3 सुरोत्तमम्ङ) ।। 1.76.17 ।। 

 ।। 1.76.18 ।। एते सुरगणाः सर्वे निरीक्षन्ते समागताः ।

त्वामप्रतिमकर्माणमप्रतिद्वन्द्वमाहवे ।। 18 ।।

आहवे अप्रतिद्वन्द्वं--अस्मद्रूपप्रतिभटरहितं सर्वदेवा निरीक्षन्ते--पश्यन्ति ।। 1.76.18 ।। 

 ।। 1.76.19 ।। न चेयं मम काकुत्स्थ व्रीडा भवितुमर्हति ।

त्वया त्रैलोक्यनाथेन यदहं विमुस्वीकृतः ।। 19 ।।

इयं त्वद्विषये अशक्तिः मम व्रीळाव्रीळावहा भवितुं नार्हति । कुत इत्यतः--त्वयेत्यादि । विराडादिपदत्रयनाथेनास्मदादेस्तथा तथा शक्तिप्रदेन ब्रह्मणा त्वया स्वयं दत्तशक्तेः पुनः स्वस्मिन्नेव संयोजनेन विमुस्वीकृतः--अशक्तः कृतः, कुष्णोनार्जुन इव, न तु अन्येन प्राकृतेन संसारजीवकोट्यन्तर्गतेन तदा किल व्रीळा । तत्तत्स्वामिना तत्तत्स्वे गृहीते तत्तन्न्यासरक्षिणां का व्रीळा इत्याशयः ।। 1.76.19 ।। 

 ।। 1.76.20 ।। शरमप्रतिमं राम मोक्तुमर्हसि सुव्रत

शरमोक्षे गमिष्यामि महेन्द्रं पर्वतोत्तमम् ।। 20 ।।

अतो लोकेश्वरस्त्वं शरं मल्लोकप्रतिबन्धाय मोक्तुमर्हसि । शरमोक्षे सति दत्तशरगतिरहं 1अप्रतिबद्धो महेन्द्रं गमिष्यामि ।। 20 ।।

(पापस्य तपसा दग्धत्वात्, पुण्यस्य च शरमोक्षेण फलप्रतिबन्धे जीवन्मुक्तो भूत्वा गमिष्यामीत्यर्थःति.)

(1 अप्रतिबन्धःग) ।। 1.76.20 ।। 

 ।। 1.76.21 ।। तथा ब्रुवति रामे तु जामदग्न्ये प्रतापवान् ।

रामो दाशरथिःश्रीमांश्चिक्षेप शरमुत्तमम् ।। 21 ।।

स हतान् दृश्य रामेण स्वांल्लोकांस्तपसा ऽ ऽर्जितान् ।

जामदग्न्यो जगामाशु महेन्द्रं पर्वतोत्तमम् ।। 22 ।।

सः--जामदग्न्यः शरक्षेपानंतरं तपसा ऽ ऽर्जितान् स्वान् लोकान् रामेण तेन शरेण हतान्--रुद्धान् दृश्य--दृष्ट्वा महेन्द्रं जगाम ।। 1.76.22 ।। 

 ।। 1.76.23,24 ।। ततो वितिमिराः सर्वा 1दिशश्चोपदिशस्तथा ।

सुराः सर्षिगणां रामं प्रशंशंसु2रुदायुधम् ।। 23 ।।

रामं दाशरथिं रामो जामदग्न्यः प्रशस्य च ।

ततः प्रदक्षिणं कृत्वा जगामात्मगतिं प्रभुः ।। 24 ।।

इत्यार्षे श्रीमद्रामायणे बालकाण्डे षट्सप्ततितमः सर्गः

--

रामं प्रदक्षिणं कृत्वेति । रामे सम्यक् समुत्पन्नब्रह्मबुद्धित्वादपेतबालक्षत्रियबुद्धित्वात्स्वयं ब्रह्मर्षिर्वृद्धो ऽपि सन् प्रदक्षिणादिकमकरोत् । आत्मगतिं--आत्मत्वेन गतिरात्मगतिः--रामः मदन्तर्यामी भगवान् आदिगुरुर्ब्रह्मैवेति तत्त्वज्ञानं प्राप्तवान् । आत्मगतिं--स्वस्थानं च जगामेत्यर्थः । प्रभुरिति । ब्रह्मज्ञत्वेन सर्वलोकप्रभुत्वम् । भार (24) मानः सर्गः ।। 24 ।।

(1 दिशश्च विदिशङ.)

(2 मुदान्विताःङ.ज)

( अन्तर्यामित्वेन ज्ञानात् प्रदक्षिणकरणं, क्षत्रियत्वाच्च तस्य प्रणत्यकरणं कायेनेति बोध्यम्ति. । प्रकृष्टा--सर्वोत्तमा दक्षिणा--आत्मसमर्पणरूपा यस्मिन् तत् कर्म कृत्वाशि.) ।। 1.76.24 ।। 

इति श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे षट्सप्ततितमः सर्गः