Sanskrit Commentaries

athāvasuptaṅ svaprabōdhānantaramapīṣatsuptam ētēna caturdaśavarṣaparyantaṅ lakṣmaṇaḥ svāpahīnō .nāhāraścēti lōka pravādō .pāstaḥ ৷৷ 2.56.1 ৷৷



vanyānāṅ śukapikādīnāṅ svanaṅ śṛṇu prasthānasya kālō jātō .taḥ saṅpratiṣṭhāmahē gacchāmaḥ . "saṅpratīkṣāmahē kālam" iti pāṭhē prasthānakālaṅ jānīma ityarthaḥ ৷৷ 2.56.2৷৷



samayē prabōdhasamayē . tandrāmālasyam ৷৷ 2.56.3 ৷৷



nadyāḥ kālindyā jalaṅ spṛṣṭvā snānādyantaṅ nityakṛtyaṅ kṛtvā ৷৷ 2.56.4,5 ৷৷



ādīptāniva jvalitāniva mālinaḥ svaiḥ puṣpairmālāvata iva sthitān śiśirātyayē vasantē ৷৷ 2.56.6 ৷৷



śakṣyāma jīvitum jīvanasādhanaphalādisaṅpattēḥ ৷৷ 2.56.7 ৷৷



āḍhakacatuṣṭayaṅ drōṇastatpramāṇamadhupūrṇāni madhūni madhupaṭalāni madhukārībhirmadhumakṣikābhiḥ nagē vṛkṣē ৷৷ 2.56.8 ৷৷



natyūhō dātyūhaḥ . puṣpasaṅstarasaṅkaṭē puṣpaiḥ kṛtēna saṅstarēṇācchādanēna saṅkaṭē nibiḍē vanōddēśē

৷৷ 2.56.9-12 ৷৷



saṅpannasarasōdakaṅ svādūdakasahitam ৷৷ 2.56.13 ৷৷



sutarāmājīvō jīvanōpāyō yasmin ৷৷ 2.56.14 ৷৷



ayaṅ vāsō bhavēdvāsayōgyō bhavēt ৷৷ 2.56.15 ৷৷



vālmīkimabhivādayannabhyavādayan citrakūṭē sthita ēva vālmīkī rāmarājyaprāptisamayē tamasātīraṅ gata iti na virōdha iti prāñcaḥ, prācētasādayaṅ vālmīkiranya ēvēti tattvam ৷৷ 2.56.16 ৷৷



taṅ rāmaṅ prati svāgataṅ svāgatapraśnaṅ nivēdya vijñāpya ৷৷ 2.56.17 ৷৷



ātmānaṅ saṅnivēdyāmukaputrō .mukahētōrāgatō .smītyuktvā ৷৷ 2.56.18-20 ৷৷



niṣṭhitāmantarbahiḥ kāṣṭhabhittyā supratiṣṭhāpitāṅ baddhakaṭāṅ baddhakavāṭāṅ chāndasō varṇalōpaḥ, yadvā baddhacchadiṣam baddhaḥ kaṭō varṣāvārakō yasyāmityarthāt ēkāgraṅ lakṣmaṇam

৷৷ 2.56.21 ৷৷



śālāṅ parṇaśālādhiṣṭhātṛdēvatām vāstuśamanaṅ vāstuśāntiḥ cirajīvibhiścirajīvitvēcchāvadbhiḥ ৷৷ 2.56.22 ৷৷



paśuvadhadōṣaśaṅkāṅ vārayati- kartavya iti . yajñārthapaśuhiṅsā na dōṣa iti bhāvaḥ . śāstradṛṣṭaḥ śāstrabōdhitō dharmaśāstrabōdhitakartavyatvarūpaḥ ৷৷ 2.56.23,24 ৷৷



aiṇēyaṅ mṛgamāṅsam ētacchālāmēnāṅ śālāṅ tadadhiṣṭhātṛśikhiparjanyādipañcāśaddēvatāḥ . ayaṅ saumyō muhūrtaḥ divasaścāyaṅ dhruvasañjñakaḥ ৷৷ 2.56.25,26 ৷৷



niṣṭhaptaṅ nitarāṅ taptam . chinnaśōṇitamuparatarudhirasyandam ৷৷ 2.56.27 ৷৷



sarvaḥ sarvakarmārhaḥ samastāṅgaḥ śiraḥpādādisarvāṅgōpētaḥ śrṛtaḥ pakvaḥ ৷৷ 2.56.28 ৷৷



guṇavānkarmāpēkṣitaprāyatyādiguṇavān satrāvasānikānyāgasamāptiprayōjanānmantrāngṛhītvā saṅgrahēṇa vāstuśāntyādyakarōt ৷৷ 2.56.29,30 ৷৷



ēvaṅ gṛhādhiṣṭhitadēvatāpūjāmuktvā punaḥ snānapūrvakaṅ

vaiśvadēvādiprakāramāha- vaiśvadēvētyādi . vāstusaṅśamanīyāni vāstudōṣaśamanārthaṅ maṅgalāni maṅgalapāṭhādīni ৷৷ 2.56.31 ৷৷



pāpasaṅśamanaṅ pāpaśamanasādhanaṅ baliṅ vaiśvadēvabalimityupasaṅhārēṇa vādaḥ ৷৷ 2.56.32৷৷



vēdisthalānāṅ baliharaṇavēdisthalānāmaṣṭadigvartināṅ vidhānāni caityaṅ gaṇapatyāyatanam āyatanāni viṣṇvādēḥ anurūpāṇi sūkṣmamārgēṇēti yāvat ৷৷ 2.56.33৷৷



vṛkṣaparṇaiḥ kṛtaṅ chadanaṅ chādanaṅ yasyāṅ tām ৷৷ 2.56.34 ৷৷



mṛgapakṣijuṣṭāṅ tāṅ nadīmāsādya hṛṣṭhaḥ ৷৷ 2.56.35 ৷৷



iti śrīrāmābhirāmē śrīrāmīyē rāmāyaṇatilakē vālmīkīya ādikāvyē .yōdhyākāṇḍē ṣaṭpañcāśaḥ sargaḥ ৷৷ 2.56 ৷৷