Content

Audio

एतदिच्छाम्यहं श्रोतुं परं कौतूहलं हि मे ।

महर्षे त्वं समर्थोऽसि ज्ञातुमेवंविधं नरम् ।।1.1.5।।

Translation

एतत् this, अहम् I, श्रोतुम् to listen, इच्छामि am desirous, मे my, कौतूहलम् curiosity, परं हि is great, महर्षे O Maharshi, त्वम् you, एवंविधम् of such (virtues), नरम् man, ज्ञातुम् to know, समर्थ: असि are competent.

O Maharshi, I intend to hear about such a man whom you are able to place? Indeed great is my curiosity".