Content

Audio

अशोकवनिकायानं सीतायाश्चपि दर्शनम् ।

अभिज्ञानप्रदानं च रावणस्य च दर्शनम् ।।1.3.30।।

Translation

अशोकवनिकायानम् entry into Ashoka garden, सीताया: Sita's, दर्शनं चापि meeting, अभिज्ञानप्रदानम् च presentation of ring as a token of recognition, रावणस्य Ravana's, दर्शनं च meeting also.

(He described) the entry (of Hanuman) into the Ashoka garden, the finding of Sita, the presentation of the ring (as token of recognition by Hanuman) and the sight of Ravana.