Content

Audio

तथा शप्त्वा स वै शक्रमहल्यामपि शप्तवान्।।1.48.29।।

इह वर्षसहस्राणि बहूनि त्वं निवत्स्यसि।

वायुभक्षा निराहारा तप्यन्ती भस्मशायिनी।।1.48.30।।

अदृश्या सर्वभूतानां आश्रमेऽस्मिन्निवत्स्यसि।

Translation

स: he (the sage), शक्रम् that Indra, तथा in that manner, शप्त्वा having cursed, अहल्यामपि Ahalya also, शप्तवान् had cursed, त्वम् you, इह here, बहूनि many, वर्षसहस्राणि thousands of years, निवत्स्यसि you will live here, वायुभक्षा subsisting on air, निराहारा without food, भस्मशायिनी lying on ashes, तप्यन्ती doing penance, सर्वभूतानाम् to all being, अदृश्या invisible, अस्मिन् in this, आश्रमे Ashrama, निवत्स्यति you will stay on.

Having thus cursed Indra, he also cursed Ahalya: 'You will be staying here for thousands of years without food and subsisting on air, lying down in ashes, doing penance, without being seen by any living beings in this ashrama'.