Content

Audio

बहूनीह सहस्राणि नानादेशनिवासिनाम्।

ब्राह्मणानां महाभाग वेदाध्ययनशालिनाम्।।1.50.3।।

ऋषिवाटाश्च दृश्यन्ते शकटीशतसङ्कुला:।

देशो विधीयतां ब्रह्मन् यत्र वत्स्यामहे वयम्।।1.50.4।।

Translation

महाभाग O Illustrious one, इह here, नानादेशनिवासिनाम् living in different countries, वेदाध्ययन शालिनाम् of those who studied the vedas, ब्राह्मणानां of Brahmins, बहूनि सहस्राणि in many thousands, शकटीशतसङ्कुला: thronged with hundreds of carts, ऋषिवाटाश्च shelters for ascetics, दृश्यन्ते are seen, ब्रह्मन् O Great ascetic, वयम् we, यत्र where, वत्स्यामहे can rest, देश: place, विधीयताम् be determined.

O Illustrious sage thousands of brahmins living in different countries and versed in the study of the vedas have assembled here. The shelters for ascetics are thronged with hundreds of carts. O Great ascetic let us choose a place where we can stay.