Content

तं दृष्टवा मन्त्रिणस्सर्वे त्यज्य चण्डालरूपिणम्।।1.58.11।।

प्राद्रवन् सहिता राम पौरा येऽस्यानुगामिन:।

Translation

राम O Rama, चण्डालरूपिणम् in the form of Chadala, तम् him, दृष्टवा having seen, सर्वे all, मन्त्रिण: counsellors, पौरा: inhabitants of city, ये who, अस्य his, अनुगामिन: सहिता: including followers, प्राद्रवन् fled away.

"O Rama seeing him in the form of a chandala, all his counsellors, inhabitants of the city including his followers fled away.