Content

बालिशस्त्वं नरश्रेष्ठ गम्यतां स्वपुरं पुन:।

याजने भगवाञ्छक्तस्त्रैलोक्यस्यापि पार्थिव।।1.58.5।।

अवमानं च तत्कर्तुं तस्य शक्ष्यामहे कथम्।

Translation

नरश्रेष्ठ O Best among men, त्वम् you, बालिश: childish, पुन: again, स्वपुरम् your capital, गम्यताम् return, पार्थिव O Monarch, भगवान् venerable, त्रैलोक्यस्य of the three worlds, याजनेऽपि to perform sacrifices, शक्त: is capble, तत् for that reason, तस्य his, अवमानम् dishonour, कर्तुम् to do, कथम् how, शक्ष्यामहे can we be capable of.

O Best one among men you are childish. Return to your capital. O Monarch the most venerable Vasishta is capable of conducting sacrifices performed by anybody in the three worlds. How can we dishonour him'?