Content

तेषां तद्वचनं श्रुत्वा क्रोधपर्याकुलाक्षरम्।।1.58.6।।

स राजा पुनरेवैतानिदं वचनमब्रवीत्।

Translation

स: राजा that king, क्रोधपर्याकुलाक्षरम् confused speech due to anger, तत् that, वचनम् word, श्रुत्वा having listened, पुनरेव again, इदम् this, वचनम् word, अब्रवीत् spoke.

Having heard the confused words uttered by the sages in a state of anger, the king said again: