Content

एवमुक्त्वा महात्मनो विविशुस्ते स्वमाश्रमम्।।1.58.9।।

अथ रात्र्यां व्यतीतायां राजा चण्डालतां गत:।

Translation

महात्मान: magnanimous, ते they, एवम् thus, उक्त्वा having spoken, स्वम् their own, आश्रमम् hermitage, विविशु: entered, अथ thereafter, रात्र्याम् night, व्यतीतायाम् having passed, राजा king, चण्डालताम् Chandalahood, गत: obtained.

With this the highsouled sons of Vasishta entered their hermitage. And one night after the king became a Chandala (a lowcaste man).