Content

अहमामन्त्रये सर्वान्महर्षीन्पुण्यकर्मण:।

यज्ञसाह्यकरान् राजन् ततो यक्ष्यसि निर्वृत:।।1.59.3।।

Translation

अहम् I, पुण्यकर्मण: men of pious deeds, यज्ञसाह्यकरान् to assist in the sacrifice, सर्वान् all, महर्षीन् maharshis, आमन्त्रये I shall invite, निर्वृत: with relief, यक्ष्यसि you will perform the sacrifice.

O king I shall invite pious maharshis to assist you in the sacrifice which you will be able to perform with great relief.