Content

[Marriage of Rama, Lakshmana, Bharata and Satrughna.]

यस्मिंस्तु दिवसे राजा चक्रे गोदानमुत्तमम् ।

तस्मिं स्तु दिवसे शूरो युधाजित्समुपेयिवान्।।1.73.1।।

Translation

राजा king, यस्मिन् on which, दिवसे day, उत्तमम् best, गोदानम् gift of cows, चक्रे made, तस्मिन् तु on that दिवसे day, शूर: heroic, युथाजित् Yudhajit, समुपेयिवान् arrived.

The day the king (Dasaratha) made a gift of the best (available) cows the heroic Yudhajit arrived.