Content

पुत्र: केकयराजस्य साक्षाद्भरतमातुल:।

दृष्ट्वा पृष्ट्वा च कुशलं राजानमिदमब्रवीत्।।1.73.2।।

Translation

केकयराजस्य king Kekaya's, पुत्र: son, साक्षात् directly, भरतमातुल: maternal uncle of Bharata, राजानम् king Dasaratha, दृष्ट्वा having seen, कुशलम् welfare, पृष्ट्वा च having enquired, राजानम् addressing the king, इदं this word, अब्रवीत् spoke.

Yudhajit, son of king Kekaya, Bharata's own maternal uncle met the king (Dasaratha) and enquiring about his wellbeing said: