Content

अद्यतूत्तमवीर्येण त्वया राम महाबल।

श्रुतवान् धनुषो भेदं ततोऽहं द्रुतमागत:।।1.75.26।।

Translation

महाबल O Highly energetic, राम O Rama, अद्य now, उत्तमवीर्येण with excellent prowess, त्वया by you, धनुष: भेदम् breaking of the bow, श्रुतवान् having listened, अहम् I, तत: for that reason, द्रुतम् speedily, आगत: have come.

O Mighty Rama when I heard that you have broken the bow with your extraordinary prowess, I have come here quickly.