Content

इत्युक्त्वा राघव: क्रुद्धो भार्गवस्य शरासनम्।

शरं च प्रतिजग्राह हस्ताल्लघुपराक्रम:।।1.76.4।।

Translation

लघुपराक्रम: with quick vigour, राघव: Rama, क्रुद्ध: enraged, इति उक्त्वा having thus spoken, भार्गवस्य from Parasurama's, हस्तात् hand, शरासनम् bow, शरं च also an arrow, प्रतिजग्राह grasped (pulled).

Having spoken thus, the enraged Rama, gifted with quick vigour, seized the bow and arrow from Parasurama's hands.