Content

Audio

tatō rājā.bravīdvākyaṅ sumantraṅ mantrisattamam.

sumantrāvāhaya kṣipraṅ ṛtvijō brahmavādina:৷৷1.12.4৷৷

suyajñaṅ vāmadēvaṅ ca jābālimatha kāśyapam.

purōhitaṅ vasiṣṭhaṅ ca yē cānyē dvijasattamā:৷৷1.12.5৷৷

Translation

tata: thereafter, rājā king, mantrisattamam best of ministers, sumantram Sumantra, vākyam words, abravīt spoke, sumantra: O! Sumantra, kṣipram immediately, brahmavādina: well-versed in vedas, ṛtvija: official priests, suyajñam Suyajna, vāmadēvam ca Vamadeva, jābālim Jabali, atha and, kāśyapam Kashyapa, purōhitaṅ vasiṣṭhaṅ ca family priest Vasistha, anyē other, dvijasattamā: foremost among brahmins, āvāhaya summon.

Thereafter the king said to Sumantra, "Summon immediately, Suyajna, Vamadeva, Jabali and Kasyapa, family priest Vasishta and other foremost and learned brahmins who are the official priests well-versed in the Vedas".