Content

putra: kēkayarājasya sākṣādbharatamātula:.

dṛṣṭvā pṛṣṭvā ca kuśalaṅ rājānamidamabravīt৷৷1.73.2৷৷

Translation

kēkayarājasya king Kekaya's, putra: son, sākṣāt directly, bharatamātula: maternal uncle of Bharata, rājānam king Dasaratha, dṛṣṭvā having seen, kuśalam welfare, pṛṣṭvā ca having enquired, rājānam addressing the king, idaṅ this word, abravīt spoke.

Yudhajit, son of king Kekaya, Bharata's own maternal uncle met the king (Dasaratha) and enquiring about his well-being said: