Content

abhivādya tatō rāmō vasiṣṭhapramukhānṛṣīn.

pitaraṅ vihvalaṅ dṛṣṭvā prōvāca raghunandana:৷৷1.77.2৷৷

Translation

tata: thereafter, raghunandana: descendant of Raghu, rāma: Rama, vasiṣṭhapramukhān Vasishta and other, ṛṣīn rishis, abhivādya having paid obeisance, vihvalam agitated, pitaram father, dṛṣṭvā having seen, prōvāca said.

Thereafter Rama the descendant of the Raghus, paid obeisance to Vasishta and other rishis, and looked at his father who appeared agitated said: