Content

उपपन्नमिदं वाक्यं यत्त्वमेवमभाषथाः।

जातः पुत्रो दशरथात्कैकेय्यां राजसत्तमात्।।2.107.2।।

Translation

राजसत्तमात् from the celebrated king, दशरथात् from Dasaratha, कैकेय्याम् to Kaikeyi, जातः born, पुत्रः son, त्वम् you, एवम् in this way, यत् which, अभ्यभाषथाः has spoken, इदम् this, वाक्यम् words, उपपन्नम् is appropriate.

Appropriate are the words spoken by you born to the celebrated king Dasaratha through Kaikeyi.