Content

त्वत्तो जनाः पूर्वतरे  द्विजाच्श्र शुभानि कर्माणि बहूनि चक्रुः।

जित्वा सदेमं च परं च लोकं तस्माव्दिजा स्व‌स्ति हुतं कृतं च।।2.109.35।।
 
Translation

त्वत्तः to you, पूर्वतरे in preceding generations, वराश्च superior, जनाः men, शुभानि auspicious, बहूनि many, कर्माणि acts, चक्रुः performed, सदा always, इमं च this world, परं च the other world, जित्वा had conquered, तस्मात् therefore, द्विजाः twiceborn (brahmins), स्वस्ति of welfare, कृतम् (religious) acts, हुतं च also libations.

Men superior to you in preceding generations had conquered this world and the other world by always performing many auspicious acts. Twiceborn brahmins perform religious acts and offer libations for the welfare of the world.