Content

स वराहस्ततो भूत्वा प्रोज्जहार वसुन्धराम्।

असृजच्च जगत्सर्वं सह पुत्रैः कृतात्मभिः।।2.110.4।।

Translation

ततः then, सः he, वराहः in the form of a boar, भूत्वा becoming, वसुन्धराम् this earth, प्रोज्जहार uplifted, कृतात्मभिः by purified souls, पुत्रैः सह with sons, जगत् the world, असृजच्छ created.

Then he assumed the form of a boar and uplifted the earth and created this world with his progeny of purified souls.