Content

आकाशप्रभवो ब्रह्मा शाश्वतो नित्य अव्ययः।

तस्मान्मरीचि: संज‌ज्ञे मरीचेः कश्यप: सुतः।।2.110.5।।
 
Translation

शाश्वतः eternal, नित्यः changeless, अव्ययः imperishable, ब्रह्मा Brahma, आकाशप्रभवः arose
from space (as his birthplace), तस्मात् from him, मरीचिः Marichi, सञ्जज्ञे was born, कश्यपः Kasyapa, मरीचेः Marichi's, सुतः son.

Eternal, changeless and imperishable Brahma arose from space and to him was born Marichi and to Marichi, Kasyapa.