Content

पुरुषस्येह जातस्य भवन्ति गुरवस्त्रयः।

आचार्यश्चैव काकुत्स्थ पिता माता च राघव।।2.111.2।।

Translation

काकुत्स्थ O Kakutstha, राघव Rama, जातस्य of one who is born, पुरुषस्य for a person, आचार्यश्चैव the preceptor, पिता the father, माता च the mother, त्रयः three, गुरवः भवन्ति become gurus.

Every man born has three preceptors. They are his teacher, father and mother.