Content

न रोचते ममाप्येतदार्ये यद्राघवो वनम्।

त्यक्त्वा राज्यश्रियं गच्छेत् स्त्रिया वाक्यवशं गतः।।2.21.2।।

Translation

आर्ये O venerable one, राघवः Rama, स्त्रियाः a woman's, वाक्यवशं गतः yielding to the words, राज्यश्रियम् the welfare of the kingdom, त्यक्त्वा renouncing, वनम् to the forest, गच्छेत् (इति) यत् should go , एतत् all this, ममापि to me also, न रोचते is not pleasing.

O venerable one, I do not like that Rama should go to the forest yielding to the
words of a woman and renouncing the welfare of the kingdom.