Content

यद्यथा स महाराजो नालीकमधिगच्छति।

न च ताम्यति दुःखेन सुमन्त्र कुरु तत्तथा।।2.52.26।।

Translation

सुमन्त्र Sumantra, सः महाराजः that great king, यत् those tasks, यथा in whatever manner, अलीकम् sad, नाधिगच्छति not feel, दुःखेन in grief, न च ताम्यति not feel distressed, तत् those tasks, तथा in that way, कुरु do.

Sumantra do things exactly in the manner the great king desires so that he does not feel sad or disappointed.