Content

पुत्रो दशरथस्यायं महाराजस्य धीमतः।

निदेशं पारयित्वेमं गङ्गे त्वदभिरक्षितः।।2.52.83।।

चतुर्दश हि वर्षाणि समग्राण्युष्य कानने।

भ्रात्रा सह मया चैव पुनः प्रत्यागमिष्यति।।2.52.84।।

ततस्त्वां देवि सुभगे क्षेमेण पुनरागता।

यक्ष्ये प्रमुदिता गङ्गे सर्वकामसमृद्धिनी।।2.52.85।।

Translation

गङ्गे O Ganga, धीमतः of the sagacious, महाराजस्य of the maharaja, दशरथस्य Dasaratha's, पुत्रः son, अयम् Rama, त्वदभिरक्षितः protected by you, इमम् this, निदेशम् command, पालयित्वा having obeyed, भ्रात्रा सह with brother, मया चैव with me also, चतुर्दश fourteen, वर्षाणि years,
समग्राणि full, कानने in the forest, उष्य having stayed, पुनः again, प्रत्यागमिष्यति will come back, सुभगे देवी O fortunate Devi, गङ्गे Ganga, ततः then, क्षेमेण safely, पुनः again, आगता reaching, प्रमुदिता highly delighted, सर्वकामसमृध्दिनी having fulfilled all my desires, त्वाम् you, यक्ष्ये worship.

O Ganga, protected by you, this son (Rama) of Dasaratha, the sagacious maharaja, will carry out his father's command. He along with his brother will return after living in the forest for full fourteen years. O fortunate Devi, he will worship you in delight for fulfilling all his desires after his safe return.