Content

सा त्वां देवि नमस्यामि प्रशंसामि च शोभने।

प्राप्तराज्ये नरव्याघ्रे शिवेन पुनरागते।।2.52.87।।

गवां शतसहस्राणि वस्त्राण्यन्नं च पेशलम्।

ब्राह्मणेभ्यः प्रदास्यामि तव प्रियचिकीर्षया।।2.52.88।।

Translation

देवि O Devi, शोभने O lovely one, सा that me, त्वाम् you, नमस्यामि pay homage, प्रशंसामि च adore, शिवेन safely, पुनः again, आगते on return, नरव्याघ्रे (best) among men, प्राप्तराज्ये having regained the kingdom, तव to you, प्रियचिकीर्षया to with the intention of pleasing, गवाम् of cows, शतसहस्राणि one hundred thousand, वस्त्राणि clothes, पेशलम् very delicious, अन्नं च food also, ब्राह्मणेभ्यः to brahmins, प्रदास्यामि will give.

O Devi O lovely Ganga I offer you my obeisance and my adorations. After the safe return of Rama, the tiger (best) among men, from the forest and after he regains the kingdom I shall give a hundred thousand cows, clothing and delicious food to brahmins as a mark of regard, which will please you.