Content

प्रतिगृह्य च तामर्चामुपविष्टं स राघवम्।

भरद्वाजोऽब्रवीद्वाक्यं धर्मयुक्तमिदं तदा।।2.54.20।।

Translation

सः भरद्वाजः that Bharadwaja, तदा then, ताम् that, अर्चाम् hospitality, प्रतिगृह्य having received, उपविष्टम् seated in front, राघवम् to Rama, धर्मयुक्तम् in conformity with righteousness, इदं वाक्यम् these words, अब्रवीत् said.

Rama accepted the hospitality of Bharadwaja and took a seat in front of the sage, who spoke to him these words in conformity with righteousness: