Content

अथाऽसाद्य तु कालिन्दी शीघ्रस्रोतसमापगाम्।

तस्यास्तीर्थं प्रचलितं पुराणं प्रेक्ष्य राघवौ।।2.55.5।।

तत्र यूयं प्लवं कृत्वा तरतांशुमतीं नदीम्।

Translation

राघवौ the scions of the Raghus (Rama and Lakshmana), अथ then, शीघ्रस्रोतसम् rapidiy flowing आपगाम् river, कालिन्दीम् Kalindi (Yamuna), आसाद्य having reached, प्रचलितम् served by many, पुराणम् ancient, तस्याः तीर्थम् spot on the river bank, प्रेक्ष्य finding, तत्र there, यूयम् you, प्लवम् a raft, कृत्वा having made, अंशुमतीम् that daughter of the Sun (Yamuna), नदीम् river, तरत cross over.

On reaching that swiftflowing river Yamuna, O Rama and Lakshmana O scions of the Raghu race, you will find an ancient spot (on the river bank). There make a raft and cross Kalindi, daughter of the Sun.