Content

इष्ट्वा देवगणान्सर्वान्विवेशाऽवसथं शुचिः।

बभूव च मनोह्लादो रामस्यामिततेजसः।।2.56.30।।

Translation

सर्वान् all, देवगणान् gods, इष्ट्वा having worshipped by offering, शुचिः becoming pure, अवसथम् the leafhut, विवेश entered, अमिततेजस: immeasurable lustre, रामस्य to Rama, मनोह्लादः cheer of mind, बभूव च caused.

Sanctified with the worship of all the gods, Rama of immeasurable lustre felt a great happiness on entering the hut.