Content

अथ सूतो महाराजं कृताञ्जलिरुपस्थितः।

राममेवानुशोचन्तं दुःखशोकसमन्वितम्।।2.58.2।।

वृद्धं परमसन्तप्तं नवग्रहमिव द्विपम्।

विनिश्वसन्तं ध्यायन्तमस्वस्थ मिव कुङञरम्।।2.58.3।।

Translation

अथ then, सूतः the charioteer, कृताञ्जलिः with folded palms, राममेव Rama alone, अनुशोचन्तम् thinking of Rama, दुःखशोकसमन्वितम् by grief and sorrow, वृद्धम् aged, परमसन्तप्तम् deeply afflicted, नवग्रहम् newlycaptured, द्विपमिव like an elephant, विनिःश्वसन्तम् heaving deep sighs, अस्वस्थम् indisposed, कुञ्जरमिव like an elephant, ध्यायन्तम् brooding, महाराजम् king, उपस्थितः approached.

Then the charioteer with folded palms approached the king who, deeply afflicted with grief and pain, was brooding over Rama alone. Aged Dasaratha was heaving deep sighs like a newlycaptured, indisposed elephant.