Content

बिल्वा मार्दङ्गिका आसन् शम्याग्राहा विभीतकाः।

अश्वत्था नर्तकाश्चासन्भरद्वाजस्य शासनात्।।2.91.49।।

Translation

भरद्वाजस्य at Bharadwaja's, शासनात् command, बिल्वाः bilva trees, मार्दङ्गिकाः as drummers, आसन् became, विभीतकाः vibhitaka (palm) trees, शम्याग्राहा as cymbalists, अश्वत्था pipal
trees, नर्तकाश्च as dancers, आसन् became.

At the command of Bharadwaja, bilva trees acted as drummers, vibhitaka trees as cymbalists and the pipal trees as dancers.