Content

prasannō rājamārgaṅ ca patākādhvajaśōbhitam৷৷2.15.29৷৷

hṛṣṭaḥ pramudita ssūtō jagāmāśu vilōkayan.

Translation

sūta: charioteer, prasanna: cheerful, patākādhvajaśōbhitam bedecked with pennants and banners, rājamārgaṅ ca highway also, vilōkayan seeing, hṛṣṭa: rejoiced, pramudita: delighted, jagāma went.

The charioteer left cheerfully, happily looking at the highway bedecked with pennants
and banners.