Content

tadbrūhi vacanaṅ dēvi rājñō yadabhikāṅkṣitam.

kariṣyē pratijānē ca rāmō dvirnābhibhāṣatē৷৷2.18.30৷৷

Translation

tat hence, dēvi O Devi! rājñaḥ for the king, yat whatever, abhikāṅkṣitam is his desire, vacanam in words, brūhi tell, kariṣyē I shall carry out, pratijānē ca I promise, rāmā Rama, dvi two times, nābhibhāṣatē will not utter.

Hence tell me, O Devi! Whatever be the desire of the king: I promise I shall carry out, Rama does not say two things (does not go back on his word).