Content

na krudhyatyabhiśaptō.pi krōdhanīyāni varjayan.

kruddhānprasādayansarvān sa itō.dya pravatsyati৷৷2.20.4৷৷

Translation

krōdhanīyāni deeds that cause anger, varjayan avoiding, kruddhān sarvān all choleric-tempered persons, prasādayan pacifying them, abhiśaptō.pi even cursed, na krudhyati does not get angry, saḥ such Rama, adya today, itaḥ from here, pravatsyati is going on exile.

Rama who used to avoid deeds that caused anger, pacified those who were angry with him, and never lost his cool even when cursed, that Rama is going on exile today.