Content

tēṣāṅ madhyē sa rājarṣirmarutāmiva vāsavaḥ৷৷2.3.26৷৷

prāsādasthō rathagataṅ dadarśāyāntamātmajam.

Translation

marutām among maruts, vāsavaḥ like Indra, tēṣām their, madhyē in the midst, saḥ that, rājarṣiḥ sage among kings (Dasaratha), prāsādasthaḥ sitting in the palace, rathagatam sitting in the chariot, āyāntam approaching, ātmajam son, dadarśa beheld.

The rajarsi, (Dasaratha), seated among the kings like Indra amidst maruts, beheld his son Rama sitting in a chariot and approaching him.