Content

avēkṣamāṇaḥ sasnēhaṅ cakṣuṣā prapibanniva.

uvāca rāmaḥ snēhēna tāḥ prajāḥ svāḥ prajā iva৷৷2.45.5৷৷

Translation

rāmaḥ Rama, cakṣuṣā with eyes, prapibanniva as if drinking, tāḥ those, prajāḥ people, svāḥ his own, prajāḥ iva like children, sasnēham (snēhēna) with affection, avēkṣamāṇaḥ seeing, uvāca said.

Looking at the people with love as if they were his own children and as though
drinking them with his glances, Rama appealed to them: