Content

śēṣaṅ ca haviṣastasya prāśyāśāsyātmanaḥ priyam.

dhyāyannārāyaṇaṅ dēvaṅ svāstīrṇē kuśasaṅstarē৷৷2.6.3৷৷

vāgyata ssaha vaidēhyā bhūtvā niyatamānasaḥ.

śrīmatyāyatanē viṣṇō śśiśyē naravarātmajaḥ৷৷2.6.4৷৷

Translation

naravarātmajaḥ son of the king (Rama), ātmanaḥ of his own, priyam welfare, āśāsya seeking, tasya haviṣaḥ of that havis, śēṣaṅ the remainder, prāśya ca having partaken, dēvam nārāyaṇam God Narayana, dhyāyan meditating upon, vāgyataḥ bhūtvā adopting silence, niyatamānasaḥ with restrained mind, viṣṇōḥ Visnu's, śrīmati (at the) auspicious, āyatanē in the temple, svāstīrṇē with well-spread, kuśasaṅstarē in the bed of kusha grass, vaidēhyā saha along with Vaidehi (Sita), śiśyē slept.

The son of the king (Rama) partook the remainder of the havis seeking his own welfare. With a restrained mind and a vow of silence, he meditated upon Lord Narayana and slept along with Vaidehi on a well-spread bed of kusha grass in the auspicious temple of lord Visnu.