Content

[Bharata takes leave of Bharadwaja --- departs for mount Chitrakuta.]

tatastāṅ rajanīmuṣya bharatassaparicchadaḥ.

kṛtātithyō bharadvājaṅ kāmādabhijagāma ha৷৷2.92.1৷৷

Translation

tataḥ thereafter, kṛtātithyaḥ having received the hospitality, saparicchadaḥ with his retinue, bharataḥ Bharata, tāṅ rajanīm that night, uṣya having spent, kāmāt intention of, bharadvājam Bharadwaja, abhijagāma ha approached.

Bharata with his retinue received the hospitality and spent the night at Bharadwaja's ashram. Then he approached Bharadwaja on his own.