Content

इतो वसति धर्मात्मा शरभङ्गः प्रतापवान्।।3.4.20।।

अध्यर्धयोजने तात महर्षिस्सूर्यसन्निभः।

तं क्षिप्रमधिगच्छ त्वं स ते श्रेयोऽभिधास्यति।।3.4.21।।

Translation

तात O dear, इतः from here, अध्यर्धयोजने one and half yojanas away, (a yojana about 8 miles) धर्मात्मा a righteous self, प्रतापवान् of great power, सूर्यसन्निभः comparable to the Sun, शरभङ्गः Sarabhanga, महर्षिः sage, वसति lives, त्वम् you, क्षिप्रम् quickly, तम् him, अधिगच्छ approach, सः he, ते to you, श्रेयः welfare, अभिधास्यति bestow on you.

O dear, there lives Sarabhanga, a righteous sage, comparable to the Sun, at a distance of one and a half yojanas from here. Go to him at once. He will bless you with your wellbeing.