Content

न हि मे हृदयं स्थाने जीवितं वाऽवतिष्ठति।

क्रोशतः परमार्तस्य श्रुतश्शब्दो मया भृशम्।।3.45.2।।

आक्रन्दमानं तु वने भ्रातरं त्रातुमर्हसि।

Translation

भृशम् greatly, क्रोशतः परमार्तस्य crying out in great distress, शब्द: voice, मया by me, श्रुतः heard, मे my, हृदयम् heart, जीवितं वा my life too, स्थाने in its place, न अवतिष्ठति is not resting, हि indeed, वने in the forest, आक्रन्दमानम् crying in pain, भ्रातरम् brother, त्रातुम् to protect, अर्हसि you ought to.

I clearly heard Rama calling out in great distress. Indeed, my heart as well as my life is not in its place (restless). You ought to go and protect your brother who is crying in pain in the forest.