Content

तदासाद्य दशग्रीवः क्षिप्रमन्तरमास्थितः।

अभिचक्राम वैदेहीं परिव्राजकरूपधृक्।।3.46.2।।

Translation

अन्तरम् inside, आस्थितः in hiding, दशग्रीवः tenheaded Ravana, तत् there, आसाद्य assuming, परिव्राजकरूपधृक् assuming the form of a wandering mendicant, वैदेहीम् to Vaidehi, अभिचक्राम approached.

The tenheaded Ravana who was in hiding assumed the guise of a wandering mendicant and approached Sita.