Content

स च मायामयो दिव्यः खरयुक्तः खरस्वनः।।3.49.19।।

प्रत्यदृश्यत हेमाङ्गो रावणस्य महारथः।

Translation

मायामयः illusive form, दिव्यः divine, खरयुक्तः harnessed by donkeys, खरस्वनः brayins of asses, हेमाङ्गः goldenlimbed, रावणस्य Ravana's, सः महारथः that great chariot, प्रत्यदृश्यत apeared.

There arrived the great golden chariot of Ravana, illusive and wonderful, harnessed with donkeys and braying like donkeys.