Content

ततस्तां परुषैर्वाक्यैर्भर्त्सयन्स महास्वनः।।3.49.20।।

अङ्केनादाय वैदेहीं रथमारोपयत्तदा।

Translation

तदा then, महास्वनः Ravana in a loud voice, सः he, तां वैदेहीम् Vaidehi, परुषैः with harsh, वाक्यैः words, भर्त्सयन् reproaching, अङ्केन on his lap, आदाय on lifting, रथम् chariot, आरोपयत् placed.

Reproaching the princess from Videha loudly and harshly, Ravana took her on his lap and put her on the chariot.