Content

एवमुक्त्वा तु वैदेही क्रोधात्सुपरुषं वचः।।3.56.22।।

रावणं मैथिली तत्र पुनर्नोवाच किञ्चन।

Translation

वैदेही Sita (Vaidehi), मैथिली princess from Mithila, क्रोधात् in anger, रावणम् Ravana, एवम् in that way, सुपरुषम् very harsh, वचः words, उक्त्वा having uttered, तत्र there, पुनः again, किञ्चन not, नोवाच speak.

Having uttered these very harsh words out of anger, the daughter of Videha, the princess from Mithila spoke no more.